SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ विविध पूजन संग्रह ॥ ५०॥ ॥ अथ कलशाधिवासनम् ॥ ॐ ही श्री धृति-कीर्ति-बुद्धि-लक्ष्मी-शान्ति-तुष्टि-पुष्टयः एतेषु नवकलशेषु कृताधिवासा भवन्तु भवन्तु स्वाहा ॥ आ मंत्र बोलवापूर्वक दरेक स्नात्र पूर्वे नवे कलशोनुं अधिवासन करवू । ॐ क्षा क्षौं क्षीरसमुद्रोद्भवानि क्षीरोदकान्येषु स्नात्रकलशेष्ववतरन्त्ववतरन्तु संवौषट् ॥ आ मंत्रथी दूध मंत्रीने कळशोमां भरवू । ॥ अथ क्षीरस्नात्रम् ॥ ॐ नमोऽर्हत्-सिद्धाचार्योपाध्यायसर्वसाधुभ्यः ॥ श्री सिद्धचक्र 15 पूजन विधि (१) पुण्याहं तदहः क्षणोऽयमनघः पूजास्पदं तत्पदं, सर्वास्तीर्थभुवोऽपि ता जलभृतस्तद्वारि हारि प्रभोः । तेऽनर्घा घुसृणादिगन्धविधयः कौम्भास्तु कुम्भाश्च ते, धन्या यान्ति कृतार्थतां जिनपतेः स्नात्रोपयोगेन ये ॥१॥ ॥५०॥ Join Education International For Personal & Private Use Only www.janelibrary.org
SR No.600250
Book TitleVividh Pujan Sangraha
Original Sutra AuthorChampaklal C Shah, Viral C Shah
Author
PublisherAnshiben Fatehchandji Surana Parivar
Publication Year2009
Total Pages266
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy