SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ विविध पूजन संग्रह ॥ २९ ॥ सुकोष्ठसद्बीजपदानुसारि-धियो द्विधा पूर्वधराधिपाश्च । एकादशाङ्गाष्ट निमित्तविज्ञा, महर्षयः सन्तु सतां शिवाय ॥२॥ संस्पर्शनं संश्रवणं समन्ता-दास्वादन-घ्राण-विलोकनानि । संभिन्नसंश्रोततया विदन्ते, महर्षयः सन्तु सतां शिवाय ॥३॥ आमर्श-विग्रण्मल-खेल-जल्ल-सौषधि-दृष्टि -वचोविषाश्च । आशीविषा घोर-पराक्रमाश्च, महर्षयः सन्तु सतां शिवाय ॥४॥ प्रश्नप्रधानाः श्रमणा मनोवाक्-वपुर्बला वैक्रियलब्धिमन्तः । श्रीचारण-व्योमविहारिणश्च, महर्षय सन्तु सतां शिवाय ॥५॥ घृतामृत-क्षीर-मधूनि धर्मो-पदेशवाणीभिरभिस्त्रवन्तः । अक्षीणसंवासमहानसाश्च, महर्षयः सन्तु सतां शिवाय ॥६॥ सुशीत-तेजोमय-तप्तलेश्या, दीप्रं तथोग्रं च तपश्चरन्तः । विद्याप्रसिद्धा अणिमादिसिद्धा, महर्षयः सन्तु सतां शिवाय ॥७॥ श्री सिद्धचक्र पूजन विधि ॥ २९ ॥ Jain Education International For Personal & Private Use Only www.ininelibrary.org
SR No.600250
Book TitleVividh Pujan Sangraha
Original Sutra AuthorChampaklal C Shah, Viral C Shah
Author
PublisherAnshiben Fatehchandji Surana Parivar
Publication Year2009
Total Pages266
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy