________________
विविध पूजन संग्रह
॥ २७ ॥
Jain Education International
( ४ ) ॐ ह्रीँ शुद्धसिद्धान्ताध्यापनप्रवणेभ्यः श्रीउपाध्यायेभ्यो नमः स्वाहा ॥ (५) ॐ ह्रीँ सिद्धिमार्गसाधनसावधानेभ्यः श्रीसर्वसाधुभ्यो नमः स्वाहा ॥ (६) ॐ ह्रीं तत्त्वरुचिरूपाय श्रीसम्यग्दर्शनाय नमः स्वाहा ॥ (७) ॐ ह्रीँ तत्त्वावबोधरूपाय श्रीसम्यग्ज्ञानाय नमः स्वाहा ॥ (८) ॐ ह्रीं तत्त्वपरिणतिरूपाय श्रीसम्यक्चारित्राय नमः स्वाहा ॥ (९) ॐ ह्रीं केवलिनर्जरारूपाय श्रीसम्यक्तपसे नमः स्वाहा ॥ दरेक पदनी पूजा थया पछी एकेक नवकारवाळी गणवी । ॥ इति प्रथमवलयम् ॥
द्वितीयवलयम् ॥४९ द्राक्षो ने ८ बीजोरा ॥
( १ ) ॐ ह्रीँ अवर्गाय स्वाहा
( २ ) ॐ ह्रीँ कवर्गाय स्वाहा
( ३ ) ॐ ह्रीँ चवर्गाय स्वाहा
( द्राक्षा-१६ )
( द्राक्षा-५ )
( द्राक्षा- ५ )
For Personal & Private Use Only
नमो अरिहंताणं ( बीजोरुं ) नमो अरिहंताणं ( बीजोरुं ) नमो अरिहंताणं ( बीजोरुं )
श्री सिद्धचक्र
पूजन विधि
॥। २७ ॥
www.jainelibrary.org