________________
श्री अष्टोत्तरी व शान्तिस्नानादि विधि
॥९० ॥
सकलार्थसिद्धिसाधन-बीजोपाङ्गा सदा स्फुरदुपाङ्गा । भवतादनुपहतमहा-तमोऽपहा द्वादशांगी वः । पछी श्रुतदेवताआराधनार्थं करेमि० काउ० अन्नत्थ० कही एक नवकारनो काउ० करी, पारी नमोऽर्हत् कही स्तुति कहेवद वदति न वाग्वादिनि, भगवति कः श्रुतसरस्वति गमेच्छुः ।
रङ्गत्तरङ्गमतिवर-तरणिस्तुभ्यं नम इतीह ॥६॥ पछी शासनदेवताआराधनार्थं करेमि काउ० अन्नत्थ० कही एक नवकारनो काउ० करी पारी | नमोऽर्हत् कही स्तुति कहे
उपसर्गवलयविलयन-निरता जिनशासनावनैकरताः।
द्रुतमिह समीहितकृते, स्युः शासनदेवता भवताम् ॥ पछी समस्तवेयावच्चगराणं संतिगराणं सम्मदिट्ठिसमाहिगराणं करेमि काउ० अन्नत्थ कही एक नवकारनो काउस्सग्ग करी, पारी नमोऽर्हत् कही स्तुति कहे, ते आ - संघेऽत्र ये गुरुगुणौघनिधे सुवैया-वृत्त्यादिकृत्यकरणैकनिबद्धकक्षाः । ते शान्तये सह भवन्तु सुरा सुरीभिः सदृष्टयो निखिलविघ्नविघातदक्षाः ॥८॥
श्री अष्टोत्तरी व शान्तिस्नात्रादि
विधि
॥९० ॥
Jain Education Internation
For Personal & Private Use Only
www.jainelibrary.org