________________
श्री
अष्टोत्तरी व शान्तिस्नानादि विधि
पुण्यं यशः समुदयः प्रभुता महत्त्वं, सौभाग्यधीविनयशर्ममनोरथाश्च । वर्धन्त एव जिननायक ! ते प्रसादा-त्तद्वर्धमानयुगसंपुटमादधामः ॥६॥ त्वद्वध्यपञ्चशरकेतनभावक्लृप्तं, कर्तुं मुधा भुवननाथ ! निजापराधम् ।
सेवां तनोति पुरतस्तव मीनयुग्मं,श्राद्धैः पुरो विलिखितं निरुजाङ्गयुक्त्या ॥७॥ आत्मालोकविधौ जिनोऽपि सकल-स्तीवंतपोदुश्चरं, दानं ब्रह्म परोपकारकरणं, कुर्वन् परिस्फुर्जति । सोऽयं यत्र सुखेन राजति सवै,तीर्थाधिपस्याग्रतो,निर्मेयः परमार्थवृत्तिविदुरैःसंज्ञानिभिर्दर्पणः ॥८॥
(४) उपर प्रमाणे मंगलना श्लोको बोलीने पूजक श्रावक एक थालमां रेशमी सफेद वस्त्र, श्रीफल, पञ्चवर्णी फूल (फल, रुपियो एक) वगेरे राखी, ऊभो थई आ प्रमाणे बोले -
नामजिणा जिणनामा, ठवणजिणा पुण जिणंदपडिमाओ । दव्वजिणा जिणजीवा, भावजिणा समवसरणत्था ॥१॥
श्री
अष्टोत्तरी व शान्तिस्नानादि
विधि
॥५२॥
Join Education International
For Personal & Private Use Only
www.ininelibrary.org