________________
श्री
अष्टोत्तरी व शान्तिस्नानादि विधि
॥४६॥
निमंत्रण. (६) अष्टप्रकारीपूजा -१. चन्दनं समर्पयामि स्वाहा । सुखड. २. पुष्पं समर्पयामि स्वाहा । कुमुद. ३. वस्त्रं समर्पयामि स्वाहा । श्वेत वस्त्र. ४. फलं समर्पयामि स्वाहा । शेलडी. ५. धूपमाघ्रापयामि स्वाहा । धूप. ६. दीपं दर्शयामि स्वाहा । दीप. ७. नैवेद्यं । समर्पयामि स्वाहा । ममरानो लाडु. ८. अक्षतं तम्बूलं द्रव्यं सर्वोपचारान् समर्पयामि स्वाहा । पान, चोखा, सोपारी, पैसो. (७) ॐ हाँ हूँ हौं हः ईशान संवौषट् स्वाहा । (माळा स्फटीकनी)(८) उक्त मंत्र वडे पुष्प, वासचोखा अने पाणी पसलीमा लई त्रण वार अर्थ्य
श्री देवां. (९) बे हाथ जोडी नीचे प्रमाणे प्रार्थना करवी -
अष्टोत्तरी व सिते वृषेऽधिरूढश्च, ऐशान्याश्च दिशो विभुः । संघस्य शान्तये सोऽस्तु बलिपूजां प्रतीच्छतु ॥
शान्तिस्नात्रादि
विधि ॥ इति ईशानाधिपपूजा ८ ॥
९. अथ ऊर्ध्वलोकाधिपपूजा । (१) ॐ ह्रौं ब्लू च द्रः ब्रह्मन् संवौषट् स्वाहा । फूल, वासचोखा वडे
॥४६॥
For Personal Price Use Only