________________
श्री अष्टोत्तरी व शान्तिस्नात्रादि विधि
॥१२॥
या पाति शासनं जैनं, सद्यः प्रत्यूहनाशिनी । साऽभिप्रेतसमृद्ध्यर्थं, भूयाच्छासनदेवता।
खित्तदेवयाए करेमि काउ० अन्न० १ नव० नमोऽर्हत्, स्तुतियस्याः क्षेत्रंसमाश्रित्य,साधुभिःसाध्यते क्रिया।सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी।
__अच्छुतादेवयाए करेमि काउ० अन्न० १ नव० नमोऽर्हत्, स्तुतिचतुर्भुजा तडिद्वर्णा, कमलाक्षी वरानना। भद्रं करोतु संघस्या-च्छुप्ता तुरगवाहना ॥९॥
समस्तवेयावच्चगराणं करेमि काउ० अन्न० १ नव० नमोऽर्हत्, स्तुतिसंघेऽत्र ये गुरुगुणौघनिधे सुवैया-वृत्यादिकृत्यकरणैकनिबद्धकक्षाः । ते शान्तये सह भवन्तु सुराः सुरीभिः, सदृष्टयो निखिलविघ्नविघातदक्षाः ॥१०॥
जलदेवयाए करेमि काउ० अन्न० १ नव० नमोऽर्हत्, स्तुतिमकरासनसमासीनः कुलिशाङ्कुशचक्रपाशपाणिशयः । आशामाशापालो, विकिरतु दुरितानि वरुणो वः ॥११॥
श्री अष्टोत्तरी व शान्तिस्नानादि विधि
॥१२॥
Jain Education in
For Personal & Private Use Only
www.ininelibrary.org