SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्री अष्टोत्तरी व शान्तिस्नात्रादि विधि ॥१२॥ या पाति शासनं जैनं, सद्यः प्रत्यूहनाशिनी । साऽभिप्रेतसमृद्ध्यर्थं, भूयाच्छासनदेवता। खित्तदेवयाए करेमि काउ० अन्न० १ नव० नमोऽर्हत्, स्तुतियस्याः क्षेत्रंसमाश्रित्य,साधुभिःसाध्यते क्रिया।सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी। __अच्छुतादेवयाए करेमि काउ० अन्न० १ नव० नमोऽर्हत्, स्तुतिचतुर्भुजा तडिद्वर्णा, कमलाक्षी वरानना। भद्रं करोतु संघस्या-च्छुप्ता तुरगवाहना ॥९॥ समस्तवेयावच्चगराणं करेमि काउ० अन्न० १ नव० नमोऽर्हत्, स्तुतिसंघेऽत्र ये गुरुगुणौघनिधे सुवैया-वृत्यादिकृत्यकरणैकनिबद्धकक्षाः । ते शान्तये सह भवन्तु सुराः सुरीभिः, सदृष्टयो निखिलविघ्नविघातदक्षाः ॥१०॥ जलदेवयाए करेमि काउ० अन्न० १ नव० नमोऽर्हत्, स्तुतिमकरासनसमासीनः कुलिशाङ्कुशचक्रपाशपाणिशयः । आशामाशापालो, विकिरतु दुरितानि वरुणो वः ॥११॥ श्री अष्टोत्तरी व शान्तिस्नानादि विधि ॥१२॥ Jain Education in For Personal & Private Use Only www.ininelibrary.org
SR No.600250
Book TitleVividh Pujan Sangraha
Original Sutra AuthorChampaklal C Shah, Viral C Shah
Author
PublisherAnshiben Fatehchandji Surana Parivar
Publication Year2009
Total Pages266
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy