________________
ॐ हीं अह नमः ॥ सकललब्धिनिधानाय श्रीगौतमस्वामिने नमः ॥ श्रीनीति-हर्ष-महेन्द्र-मंगलप्रभ-अरिहन्तसिद्ध-हेमप्रभसूरीश्वर सद्गुरुभ्यो नमः ॥
श्री
अष्टोत्तरी व शान्तिस्नानादि विधि
॥ श्री अष्टोत्तरी व शान्तिस्नात्रादिविधि ॥
॥१
॥
श्री
अष्टोत्तरी व शान्तिस्नानादि विधि
॥ अथ वज्रपञ्जरस्तोत्रम् ॥ ॐ परमेष्ठिनमस्कारं, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् ॥१॥ ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो (सव्व)सिद्धाणं,मुखे मुखपटं वरम्॥२॥ ॐ नमो आयरियाणं, अंगरक्षातिशायिनी। ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ॥३॥ ॐ नमो लोएसव्वसाहूणं,मोचके पादयोःशुभे। एसो पंचनमुक्कारो, शिला वज्रमयी तले ॥४॥ सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिराङ्गारखातिका ॥५॥
॥१
॥
Jain Education International
For Personal & Private Use Only
www.ininelibrary.org