SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 1८६॥ શાન્તિસ્નાત્ર વિધિ - ૐ હી* શ્રી પરમાત્માને અનન્તાનન્તજ્ઞાનશક્તયે જન્મજરામૃત્યુનિવારણાય શ્રીમતે જિનેન્દ્રાય | જલાદિકં યજામહે સ્વાહા ! (આ પાઠ દરેક સ્નાત્ર વખતે વિધિકારક પણ બોલે) स्नात्र २- ॐ ओमितिनिश्चितवचसे, नमो नमो भगवतेऽर्हते पूजाम् । शान्तिजिनाय जयवते, यशस्विने स्वामिने दमिनाम् ॥२॥हीं स्वाहा । स्नात्र ३- ॐ सकलातिशेषकमहा-सम्पत्तिसमन्विताय शस्याय । त्रैलोक्यपूजिताय च, नमो नमः शान्तिदेवाय ॥ ३ ॥हीं स्वाहा। ॐ सर्वामरसुसमूह-स्वामिकसंपूजिताय न जिताय । भुवनजनपालनोद्यत-तमाय सततं नमस्तस्मै ॥ ४ ॥ ही स्वाहा ॥ स्नात्र ५- ॐ सर्वदुरितौघनाशन-कराय सर्वाशिवप्रशमनाय । दुष्टग्रहभूतपिशाच-शाकिनीनां प्रमथनाय ॥ ५ ॥ ही स्वाहा ॥ स्नात्र ६- ॐ यस्येति नाममंत्र-प्रधानवाक्योपयोगकृततोषा । विजया कुरुते जनहित-मिति च नुता नमत तं शान्तिम् ॥६॥हीं स्वाहा॥ શાન્તિસ્નાત્ર વિધિ ૧૮૬ Inn Education International For Personal & Private Use Only www.ininelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy