________________
1८६॥
શાન્તિસ્નાત્ર
વિધિ
- ૐ હી* શ્રી પરમાત્માને અનન્તાનન્તજ્ઞાનશક્તયે જન્મજરામૃત્યુનિવારણાય શ્રીમતે જિનેન્દ્રાય | જલાદિકં યજામહે સ્વાહા ! (આ પાઠ દરેક સ્નાત્ર વખતે વિધિકારક પણ બોલે) स्नात्र २- ॐ ओमितिनिश्चितवचसे, नमो नमो भगवतेऽर्हते पूजाम् ।
शान्तिजिनाय जयवते, यशस्विने स्वामिने दमिनाम् ॥२॥हीं स्वाहा । स्नात्र ३- ॐ सकलातिशेषकमहा-सम्पत्तिसमन्विताय शस्याय ।
त्रैलोक्यपूजिताय च, नमो नमः शान्तिदेवाय ॥ ३ ॥हीं स्वाहा। ॐ सर्वामरसुसमूह-स्वामिकसंपूजिताय न जिताय ।
भुवनजनपालनोद्यत-तमाय सततं नमस्तस्मै ॥ ४ ॥ ही स्वाहा ॥ स्नात्र ५- ॐ सर्वदुरितौघनाशन-कराय सर्वाशिवप्रशमनाय ।
दुष्टग्रहभूतपिशाच-शाकिनीनां प्रमथनाय ॥ ५ ॥ ही स्वाहा ॥ स्नात्र ६- ॐ यस्येति नाममंत्र-प्रधानवाक्योपयोगकृततोषा ।
विजया कुरुते जनहित-मिति च नुता नमत तं शान्तिम् ॥६॥हीं स्वाहा॥
શાન્તિસ્નાત્ર વિધિ
૧૮૬
Inn Education International
For Personal & Private Use Only
www.ininelibrary.org