SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ॥६५॥ જલયાત્રા વિધાન क्षीरोदधिः ! स्वयम्भूश्च; सरः पद्ममहाद्रह ! । सीता ! सीतोदका! कुण्डंजलेऽस्मिन् सन्निधिं कुरु ॥ १ ॥ (अनुष्टुप) गङ्गे ! च यमुने ! चैव, गोदावरि ! सरस्वति ! । कावेरि ! नर्मदे ! सिन्धो !; जलेऽस्मिन् सन्निधिं कुरु॥२ ॥ (अनुष्टुप) ત્યારબાદ નીચેનો મંત્ર ત્રણવાર બોલી કૂર્મમુદ્રાએ અથવા મલ્ય મુદ્રાએ જળ સ્થાપવું : ॐ हीं अमृते अमृतोद्भवे अमृतवर्षिणि अमृतं स्त्रावय स्त्रावय से सें क्लीं क्लीं ब्लू ब्लू हां हां ह्रीं ह्रीं द्रावय द्रावय हाँ जलदेवीदेवा अत्र आगच्छत आगच्छत स्वाहा ॥ छ 'ॐ ह्रीं क्लीं ब्लूँ जलचंदनपुष्पाक्षतफलनैवेद्यदीपधूपं समर्पयामि' अम बोली पबिहान३५ पुष्प नागिये२ अथवा श्री जो वि. पाीमा ५५रावा. ते मते “ॐ आँ ह्रीं क्रीं जलदेवि ! पूजाबलिं गृहाण गृहाण स्वाहा" मे ५।४ बोलवो. पछी ४ ८ शो म२वा तथा ત્યાં લાડુ વિ. નૈવેધ મૂકવા. પછી નિમ્નલિખિત પાઠ બોલવો : * જલયાત્રા વિધાન Jain Education n ational For Personal & Private Use Only www.jainelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy