________________
॥६४॥
જલયાત્રા વિધાન
ॐ गुरु तत्त्वाय नमः; ही आत्मतत्त्वाय स्वाहा; ही विद्यातत्त्वाय स्वाहा; ही पार्श्वतत्त्वाय स्वाहा, ॐ मुक्तितत्त्वाय स्वाहा । पछी अंगन्यास १२वो. मंत्र:
ॐ हीं नमो अरिहंताणं हाँ शीर्ष रक्ष रक्ष स्वाहा । ॐ ह्रीं नमो सिंद्धाणं हीं वदनं रक्ष रक्ष स्वाहा ॥ ॐ ह्रीं नमो आयरियाणं हूँ हृदयं रक्ष रक्ष स्वाहा । ॐ ह्रीं नमो उवज्झायाणं हैं नाभिं रक्ष रक्ष स्वाहा। ॐ हीं नमो लोए सव्वसाहूणं ही पादो रक्ष रक्ष स्वाहा। ॐ ह्रीं नमो ज्ञानदर्शनचारित्रेम्यः हुः सर्वाड्गं रक्ष रक्ष स्वाहा ॥ पछी २न्यास १२वो. मंत्र :
ॐ ह्रीं अर्ह अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं सिद्धाः तर्जनीभ्यां नमः । ॐ ह्रीं आचार्या मध्यमाभ्यां नमः । ॐ हीं उपाध्याया अनामिकाभ्यां नमः । ॐ ह्रीं सर्वसाधवः कनिष्ठिकाभ्यां नमः । ॐ ह्रां ह्रीं हूँ हूँ हाँ हुः अ-सि-आ-उ-सा- सम्यग्ज्ञानदर्शनचारित्राणि धर्मः करतलकरपृष्ठाभ्यां नमः ॥
પછી નિમ્નલિખિત બે શ્લોકો બોલી અંકુશમુદ્રાથી જલ ખેંચવું :
જલયાત્રા વિધાન
|॥६४॥
JainEducation interma
For Personal Private Use Only