SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ॥ ६२ ॥ જલયાત્રા વિધાન *** Jain Education International संघे ये गुणौघनिधे सुवैया - वृत्यादिकृत्यकरणैकनिबद्धकक्षाः । शान्तये सह भवन्तु सुराः सुरीभिः सद्दृष्टयोनिखिलविघ्नविघातदक्षाः ॥ १० ॥ ४सहेवयाने रेभि अ. खेड नव. 13. नमोऽर्हत् स्तुतिमकरासनसमासीनः, कुलिशाङ्कुशचक्रपाशपाणिशयः । आशामाशापालो, विकिरतु दुरितानि वरुणो वः ॥ ११ ॥ ત્યાર પછી હાથ જોડીને આ શ્લોક બોલવો. करोतु शान्तिं जलदेवताऽसौ मम प्रतिष्ठाविधिमाचरिष्यतः । आदास्यते वा मम वारि तत्कृते, प्रसन्नचित्ता प्रदिशत्वनुज्ञाम् ॥ १ ॥ पछी नवअर गली नमत्थु भवंति भवंत. नमोऽर्हत्. ही नीये प्रभाशे स्तवन हेवु. ओमिति नमो भगवओ, अरिहंत-सिद्धाऽऽयरिय उवज्झाय । वर - सव्व - साहु- मुणि-संघ धम्म - तित्थ - पवयणस्स ॥ १ ॥ ( आर्या ) For Personal & Private Use Only ******* *********** જલયાત્રા વિધાન ॥ ६२ ॥ www.jainelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy