________________
॥ ६२ ॥
જલયાત્રા
વિધાન
***
Jain Education International
संघे ये गुणौघनिधे सुवैया - वृत्यादिकृत्यकरणैकनिबद्धकक्षाः ।
शान्तये सह भवन्तु सुराः सुरीभिः सद्दृष्टयोनिखिलविघ्नविघातदक्षाः ॥ १० ॥ ४सहेवयाने रेभि अ. खेड नव. 13. नमोऽर्हत् स्तुतिमकरासनसमासीनः, कुलिशाङ्कुशचक्रपाशपाणिशयः । आशामाशापालो, विकिरतु दुरितानि वरुणो वः ॥ ११ ॥ ત્યાર પછી હાથ જોડીને આ શ્લોક બોલવો.
करोतु शान्तिं जलदेवताऽसौ मम प्रतिष्ठाविधिमाचरिष्यतः । आदास्यते वा मम वारि तत्कृते, प्रसन्नचित्ता प्रदिशत्वनुज्ञाम् ॥ १ ॥ पछी नवअर गली नमत्थु भवंति भवंत. नमोऽर्हत्. ही नीये प्रभाशे स्तवन हेवु. ओमिति नमो भगवओ, अरिहंत-सिद्धाऽऽयरिय उवज्झाय ।
वर - सव्व - साहु- मुणि-संघ धम्म - तित्थ - पवयणस्स ॥ १ ॥ ( आर्या )
For Personal & Private Use Only
*******
***********
જલયાત્રા વિધાન
॥ ६२ ॥
www.jainelibrary.org