________________
॥ ६१ ॥
જલયાત્રા
વિધાન
Jain Education International
श्री द्वादृशाङ्गी आराधनार्थं रेभि डा. वंशवत्तियाने अन्नत्थ खेड नव. अ. नमोऽर्हत् स्तुतिसकलार्थसिद्धिसाधन-बीजोपाङ्गा सदा स्फूरदुपाङ्गा । भवतादनुपहतमहा, तमोऽपहा द्वादशाङ्गी वः ॥
श्रीशान्तिद्देवयाने रेमिडास अन्नत्थ. खेड नव अ नमोऽर्हत्. स्तुतिश्री चतुर्विधसंघस्य, शासनोन्नतिकारिणी । शिवशान्तिकरी भूया - च्छ्रीमती शान्तिदेवता ॥ श्री शासनहेवयाखे रेभि डा. अन्न. खेड नव 13 नमोऽर्हत् स्तुतिया पाति शासन जैनं, सद्यः प्रत्यूहनाशिनी । साऽभिप्रेतसमृद्ध्यर्थं, भूयाच्छासनदेवता । जित्तदेवयाने रेभि डा. अन्न. खेड नव. अ. नमोऽर्हत् स्तुति
यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी । अत्तावया रेभि अस्सगं, अन्नत्थ, खेड नव 13. नमोऽर्हत् स्तुतिचतुर्भुजा तडिद्वर्णा, कमलाक्षी वरानना । भद्रं करोतु संघस्या-च्छुप्ता तुरगवाहना ॥९॥ समस्तवेयावय्यगराएां रेभिड से नव 513. नमोऽर्हत् स्तुति
For Personal & Private Use Only
જલયાત્રા
વિધાન
॥ ६१ ॥
www.jainlibrary.org