SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ॥ ५४ ॥ દર્શાદ પાલ આહ્વાન બૃહિિધ **** (दशदिक्पाल आह्वान बृहद् विधि પાલ શાંતિસ્નાત્ર, અષ્ટોતરી સ્નાત્ર તથા અંજનશલાકા પ્રતિષ્ઠાદિ પ્રસંગે દશ દિક્પાલના દેવોને રાંધેલા जाडना (सातधान) आपवामां आवे छे. रांधेला जाणामां जीर, सापसी, गण्या-भोजा पुडसा, वडां, આહ્વાન ભાત, ઘી, બુરુખાંડ વગેરે નાંખવું કેસરથી વધાવીને ફુલ નાખવા પછી નીચેનો મંત્ર ત્રણવાર બોલી વાસક્ષેપથી મંત્રિત કરે. બૃહદ્રષિ ॐ नमो अरिहंताणं । ॐ नमो सिद्धाणं । ॐ नमो आयरियाणं । ॐ नमो उवज्झायाणं । ॐ नमो लोए सव्वसाहूणं । ॐ नमो आगासगामीणं । ॐ नमो चारणाइलद्धीणं । जे इमे किन्नर - किंपुरिसमहोरगगरु लसिद्धगंधव्वजक्खरक्खसपिसायभूयपेसाइणिडाइणिपभिइणो जिणधरनिवासिणो नियनियनिलयट्ठिया पवियारिणो सन्निहिया असन्निहिया य ते सव्वे इमं विलेवणधूवपुप्फफलपईवसणाहं बलिं पडिच्छंता तुट्ठिकरा भवंतु, सिवंकरा भवंतु, संतिकरा भवंतु, सुत्थं जणं कुणंतु सव्वजिणाण सन्निहाणप्पभावओ पसन्नभावत्तणेण सव्वत्थ रक्खं Jain Education international **** For Personal & Private Use Only દશિદક્ ॥ ५४ ॥ www.jainelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy