________________
॥ ५४ ॥
દર્શાદ
પાલ
આહ્વાન બૃહિિધ
****
(दशदिक्पाल आह्वान बृहद् विधि
પાલ
શાંતિસ્નાત્ર, અષ્ટોતરી સ્નાત્ર તથા અંજનશલાકા પ્રતિષ્ઠાદિ પ્રસંગે દશ દિક્પાલના દેવોને રાંધેલા जाडना (सातधान) आपवामां आवे छे. रांधेला जाणामां जीर, सापसी, गण्या-भोजा पुडसा, वडां, આહ્વાન ભાત, ઘી, બુરુખાંડ વગેરે નાંખવું કેસરથી વધાવીને ફુલ નાખવા પછી નીચેનો મંત્ર ત્રણવાર બોલી વાસક્ષેપથી મંત્રિત કરે.
બૃહદ્રષિ
ॐ नमो अरिहंताणं । ॐ नमो सिद्धाणं । ॐ नमो आयरियाणं । ॐ नमो उवज्झायाणं । ॐ नमो लोए सव्वसाहूणं । ॐ नमो आगासगामीणं । ॐ नमो चारणाइलद्धीणं । जे इमे किन्नर - किंपुरिसमहोरगगरु लसिद्धगंधव्वजक्खरक्खसपिसायभूयपेसाइणिडाइणिपभिइणो जिणधरनिवासिणो नियनियनिलयट्ठिया पवियारिणो सन्निहिया असन्निहिया य ते सव्वे इमं विलेवणधूवपुप्फफलपईवसणाहं बलिं पडिच्छंता तुट्ठिकरा भवंतु, सिवंकरा भवंतु, संतिकरा भवंतु, सुत्थं जणं कुणंतु सव्वजिणाण सन्निहाणप्पभावओ पसन्नभावत्तणेण सव्वत्थ रक्खं
Jain Education international
****
For Personal & Private Use Only
દશિદક્
॥ ५४ ॥
www.jainelibrary.org