________________
॥ ४७ ॥
अष्ट
મંગળ
પૂજન વિધિ
**************→
********.
Jain Education International
अन्तः परमज्ञानं, यद् भाति जिनाधिनाथहृदयस्य । तच्छ्रीवत्सव्याजात्, प्रकटीभूतं बहिर्वन्दे ॥ २ ॥
विश्वत्रये च स्वकुले जिनेशो, व्याख्यायते श्रीकलशायमानः ।
अतोऽत्र पूर्णं कलशं लिखित्वा, जिनार्चनाकर्म कृतार्थयामः ॥ ३ ॥ ( उपजातिः ) जिनेन्द्रपादैः परिपूज्य पुष्टै रतिप्रभावैरतिसन्निकृष्टम् ।
भद्रासनं भद्रकरं जिनेन्द्र-पुरो लिखेन्मङ्गलसत्सयोगम् ॥ ४ ॥ ( उपजातिः ) त्वत्सेवकानां जिननाथ ! दिक्षु सर्वासु सर्वे निधयः स्फुरन्ति ।
अतश्चतुर्धा नवकोणनन्द्यावर्तः सतां वर्तयतां सुखानि ॥ ५ ॥ ( उपजातिः ) पुण्यं यशः समुदयः प्रभुता महत्त्वं, सौभाग्यधीविनयशर्ममनोरथाश्च । वर्धन्त एव जिननायक ! ते प्रसादा-तद्वर्धमानयुगसंपुटमादधामः ॥ ६ ॥ ( वसन्ततिलका )
For Personal & Private Use Only
*********
अष्ट
મંગળ
પૂજન
વિધિ
॥ ४७ ॥
www.jainelibrary.org