SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ॥ ४७ ॥ अष्ट મંગળ પૂજન વિધિ **************→ ********. Jain Education International अन्तः परमज्ञानं, यद् भाति जिनाधिनाथहृदयस्य । तच्छ्रीवत्सव्याजात्, प्रकटीभूतं बहिर्वन्दे ॥ २ ॥ विश्वत्रये च स्वकुले जिनेशो, व्याख्यायते श्रीकलशायमानः । अतोऽत्र पूर्णं कलशं लिखित्वा, जिनार्चनाकर्म कृतार्थयामः ॥ ३ ॥ ( उपजातिः ) जिनेन्द्रपादैः परिपूज्य पुष्टै रतिप्रभावैरतिसन्निकृष्टम् । भद्रासनं भद्रकरं जिनेन्द्र-पुरो लिखेन्मङ्गलसत्सयोगम् ॥ ४ ॥ ( उपजातिः ) त्वत्सेवकानां जिननाथ ! दिक्षु सर्वासु सर्वे निधयः स्फुरन्ति । अतश्चतुर्धा नवकोणनन्द्यावर्तः सतां वर्तयतां सुखानि ॥ ५ ॥ ( उपजातिः ) पुण्यं यशः समुदयः प्रभुता महत्त्वं, सौभाग्यधीविनयशर्ममनोरथाश्च । वर्धन्त एव जिननायक ! ते प्रसादा-तद्वर्धमानयुगसंपुटमादधामः ॥ ६ ॥ ( वसन्ततिलका ) For Personal & Private Use Only ********* अष्ट મંગળ પૂજન વિધિ ॥ ४७ ॥ www.jainelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy