SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ નવગ્રહ Jપૂજન વિધિ 'जनांल्लग्ने च राशौच, पीडयन्ति यदा ग्रहाः। तदा सम्पूजयेद्धीमान्, खेचरैः सहितान् जिनान् ७ ॥२९॥ ['नव कोष्टकमालेख्यं, मण्डलं चतुरस्त्रकम् । ग्रहास्तत्र प्रतिष्ठाप्या, वक्ष्यमाणाः क्रमेण तु ॥ १ ॥ मध्ये हि भास्करः स्थाप्यः, पूर्वदक्षिणतः शशी । दक्षिणस्यां धरासूनु-र्बुधः पूर्वोत्तरेण च ॥ २ ॥ उत्तरस्यां सुराचार्यः पूर्वस्यां भृगुनन्दनः । पश्चिमायां शनिः स्थाप्यो, राहुर्दक्षिणपश्चिमे ॥ ३ ॥ पश्चिमोत्तरतःकेतुरिति स्थाप्याः क्रमाद् ग्रहाः । पट्टे स्थालेऽथवाऽऽग्नेय्या-मीशान्यां तु सदा बुधैः ।।४॥] ॐ आदित्यसोममङ्गलबुधगुरुशुक्रा: शनैश्चरो राहुः। केतुप्रमुखाः खेटा, जिनपतिपुरतोऽवतिष्ठन्तु ८ पुष्पगन्धादिभिधूपैनैवेद्यैः फलसंयुतैः । वर्णसदृशदानैश्च, वस्त्रैश्च दक्षिणान्वितैः । ९ । (કોઈ કોઈ સ્થળે ૮-૯ શ્લોકો વ્યત્યાસ થએલા જોવાય છે.) એ પ્રમાણે કહી પંચવર્ણ કુસુમાંજલિ ઉછાળવી. [जिनानामकृतोच्चारा, देशनक्षत्रवर्णकैः । पूजिताः संस्तुता भक्त्या, ग्रहाः सन्तु सुखावहाः ॥ ५॥] जिनानामग्रतः स्थित्वा, ग्रहाणां 'शान्ति-हेतवे । नमस्कारशतं भक्त्या, जपेदष्टोत्तरं समम् ।१०। पून वि* [एवं यथानाम कृताभिषेकैरा-लेगनैधूपनपूजनैश्च फलैश्च नैवेद्यवरैर्जिनानां, 1. जन्मलग्ने च, यदा पीडन्ति खेचराः । 2 [ ] सावा असमां मापेक्षा मोडी या प्रतीमा नथी. 3. तुष्टिहेतवे: नमस्कारस्तवं भक्त्या जपेदष्टोत्तरं शतम् । ॥ १० ॥ नव * ॥२९॥ For Personal Private Use Only
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy