SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ૨૮ છે (४) पछी में थाम पांयपंटो, श्री३॥ १, सवा३पियो, सर्व तना दूसो, गो, नैवेध भने કપૂરીપાન, સોપારી, પતાસુ, બદામ, ચોખા તથા પંચરતની પોટલી મીંઢળ, નાડું તથા પાણીનો કળશ લઈ નવગ્રહ ઉભા થઇ નીચે પ્રમાણે ગ્રહશાન્તિસ્તોત્ર ભણવું. Jપૂજન વિધિ ग्रहशान्तिस्तोत्रम्। जगद्गुरुं नमस्कृत्य, श्रुत्वा सद्गुरुभाषितम् । ग्रहशान्तिं प्रवक्ष्यामि. 'भव्यानां सुखहेतवे । १।। जिनेन्द्रैः खेचरा ज्ञेयाः, पूजनीया विधिक्रमात् ! पुष्पैर्विलेपनैबूंपै-नैवेद्यैस्तुष्टिहेतवे । २ । पद्मप्रभस्य मार्तण्ड-श्चन्द्रश्चन्द्रप्रभस्य च । वासुपूज्यस्य भूपुत्रो, 'बुधस्याष्टौ जिनेश्वराः । ३ । विमलानन्तधर्माराः, शान्तिः कुन्थुर्नमिस्तथा । वर्धमान-स्तथैतेषां, पादपद्मे बुधं न्यसेत् । ४ ।। ऋषभाजितसुपाश्चिाभिनन्दन-शीतलौ । सुमतिः सम्भवस्वामी, श्रेयांसश्चैषु गीष्पतिः । ५ । सुविधेः कथितः शुक्रः सुव्रतस्य शनैश्चरः । 'नेमिनाथे भवेद्राहुः, केतुः श्रीमल्लिपार्श्वयोः । ६ । * ॥२८॥ al 1. लोकानां (पाठा.) 2. बुधोऽप्यष्टजिनेषु च । 3. वर्धमानो जिनेन्द्राणां । 4. श्रेयांसश्च बृहस्पतिः । 5. नेमिनाथो * भवेद्राहोः । નવગ્રહ પૂજન વિધિ, For Personal Price Use Only
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy