SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ॥१७२॥ વિધિ 个孝李孝孝孝孝染率染染率染染率染 (२) ॐ आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजाचा नैव जानामि, त्वं गतिः परमेश्वरी ॥ શિલા (३) ॐ आज्ञाहीनं, क्रियाहीनं, मन्त्रहीनं च यत् कृतम् । સ્થાપન तत् सर्व क्षमतां देवि ! प्रसीद परमेश्वरी ॥ . કૂિર્મપ્રતિષ્ઠા (४) कीर्ति श्रियो राज्यपदं सुरत्वं, न प्रार्थये किञ्चन देव ! यत्त्वाम् ।। मत्प्रार्थनीयं भगवन् । प्रदेयं, स्वदास्यतां मां नय सर्वदाऽपि ॥ (५) सर्वमङ्गलमाङ्गल्यं सर्व कल्याण कारणम् । प्रधानं सर्व धर्माणां, जैनं जयति शासनम् ॥ કૂર્મચક્રમ તિથિ नक्षत्र ७ १० माशे पुन । भधा |स्त | विशा | भू પૂ.ભા. ८ | ११ ५.६१. सि. अनु. | ५.५.. 6.मा. G... | स्वा. ये. G.. १७२॥ શિલા સ્થાપન કુર્મપ્રતિષ્ઠા વિધિ XXXXXX-XXX ॥ इति शिलास्थापन-कूर्मप्रतिष्ठा विधि ॥ For Personal Private Use Only
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy