________________
॥१४७॥
અઢાર અભિષેક વિધિ
- उपसर्गवलयविलयन-निरता जिनशासनावनैकरता । - द्रुतमिह समीहितकृते स्युः-शासनदेवता भवताम् ॥७॥ पछी 'श्रीअम्बिकायै करे० काउ० अन्नत्थ० मे 14t२नो काउ० नमोऽर्हत्.' ही स्तुति अम्बा बालाङ्किताङ्कासौ, सौख्यख्यातिं ददातु नः। माणिक्यरत्नालङ्कार-चित्रसिंहासनस्थिता ॥७॥ __ पछी 'अच्छुत्ताए करे० काउ० अन्नत्थ मे नारनो काउ० नमोऽर्हत्.' हा स्तुति चतुर्भुजा तडिद्वर्णा, कमलाक्षी वरानना। भद्रं करोतु सङ्घस्या-च्छुप्ता तुरगवाहना ॥८॥
पछी 'खित्तदेवयाए करे० काउ० अन्नत्थ में नारनो काउ० नमोऽर्हत्.' डी स्तुति यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया ।सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ॥९॥
पछी 'समस्त वेया० क० काउ० अन्नत्थ से नवा२नो काउ० नमोऽर्हत्.' डी स्तुति संघेऽत्र ये गुरुगुणौघनिधे सुवैया-वृत्त्यादिकृत्यकरणैकनिबद्धकक्षाः । ते शान्तये सह भवन्तु सुराः सुरीभिः, सदृष्टयो निखिलविघ्नविघातदक्षाः ॥१०॥
અઢાર અભિષેક વિધિ
॥१४७॥
Jain Education International
For Personal & Private Use Only
www.ininelibrary.org