SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ અઢાર અભિષેક વિધિ पछी बोगस. सव्वलोमे अरि. सनत्य में 14२नो 16. 'नमोऽर्हत्.' sी स्तुति | ओमिति मन्ता यच्छासनस्य नन्ता सदा यदंही श्च। आश्रीयते श्रिया ते, भवतो भवतो जिना: पान्तु ।। __ पछी 'पुरु५२. सुमस्स भगव० वंदण० अन्नत्थ० मे नारनो काउ० नमोऽर्हत्.' ही स्तुति नवतत्त्वयुता त्रिपदी, श्रिता रुचिज्ञानपुण्यशक्तिमता।वरधर्मकीर्तिविद्या-नन्दास्याजैनगीजी यात्।३ _ पछी सिद्धाणं बुद्धाणं० श्री शान्तिनाथ आराधनार्थं क० का० वंदण० अन्नत्थ० मे नारनो काउ० नमोऽर्हत्.' स्तुति __ श्रीशान्तिः श्रुतशान्तिः-प्रशान्तिकोऽसावशान्तिमुपशान्तिम् । नयतु सदा यस्य पदाः, सुशान्तिदाः सन्तु सन्ति जने ॥ ४ ॥ पछी 'सुयदेवयाओ करे० काउ० अन्नत्थ० : नवा२नो काउ० नमोऽर्हत्.' sी स्तुति . वदवदति न वाग्वादिनि, भगवति कः श्रुतसरस्वति गमेच्छुः ।। रङ्गत्तरङ्गमतिवर-तरणिस्तुभ्यं नम इतीह ॥ ५ ॥ पछी शासनदेवयाए करे० अन्नत्थ० मे नारनो काउ० नमोऽर्हत्.' ही स्तुति અઢાર અભિષેક વિધિ ॥१४६॥ Jain Education n ational For Personal & Private Use Only www.ininelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy