SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ***** ॥१३७॥ * અઢાર અભિષેક વિધિ * * ********* एकादश (पुष्प) स्नात्रम् (१) सेवंत्रा, (२) यभेली, (3) भोगरा, (४) गुलाम, (५) ई - मे ना पुष्पोथी युतणना शो सऽने 6मा २3. नमोऽर्हत्० 0 नीये प्रभाए। दोओ पोलवा. अधिवासितंः, सुमन्त्रैः सुमनः किञ्जल्कराजितं तोयम्,। तीर्थजलादिसुपृक्तं, कलशोन्मुक्तं पततु बिम्बे ॥ १ ॥ सुगन्धिपरिपुष्पौधै-स्तीर्थोदकेन संयुतैः । भावनाभव्यसन्दोहैः, स्नपयामि जिनेश्वरम् ॥ २ ॥ ॐ हाँ ह्रीं हूँ हैं हाँ हुः परमाईते परमेश्वराय गन्ध पुष्पादि संमिश्र शतपत्रयूथिकादि पुष्पौघ संयुतेन जलेन स्नपयामि स्वाहा । એ પ્રમાણે બોલી દરેક બિંબ ઉપર કળશ-અભિષેક કરવો. થાળી વગાડવી. ચંદનવિલેપન તથા પુષ્પો ચડાવવા અને ધૂપ પ્રથમની જેમ મંત્રપાઠ પૂર્વક કરવા. ॥ इति एकादश स्नात्रम्॥ અઢાર અભિષેક વિધિ ॥१३७॥ Jain Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy