________________
॥१३३॥
અઢાર અભિષેક
| નિમ્નલિખિત શ્લોકો બોલવા - नानाकुष्ठाद्यौषधि-सम्मष्टे तद्युतं पतन्नीरम्। बिम्बे कृतसन्मिश्र, कौघं हन्तु भव्यानाम् ॥१॥ पतञ्जारी विदारी च, कच्चुरः कच्चुरी नखः। कङ्कोडी क्षीरकन्दश्च, मेदाभ्यः स्नापयाम्यहम् ॥२॥ .. ॐ हाँ ही हूँ है हाँ हुः परमार्हते परमेश्वराय गन्धपुष्पादि संमिश्र पतञ्जर्यादि द्वितीयाष्टकवर्गचूर्ण संयुतेन जलेन स्नपयामि स्वाहा ।
એ પ્રમાણે બોલીને દરેક બિંબ ઉપર કળશ-અભિષેક કરવો, થાળી વગાડવી, ચંદન વિલેપન, પુષ્પ ચડાવવા અને ધૂપ પ્રથમની જેમ મંત્રપાઠપૂર્વક કરવા.
॥ इति सप्तमस्नात्रम् ॥
अष्टम (सषिधि) स्नात्रम् सुगंधि(सवैधिषि) मिश्रित शो बनलमा रहे. 'नमोऽर्हत् ' निम्नलिमित लोडशेजोलवा: प्रियङ्गवच्छकंकेली, रसालादितरूद्भवैः। पल्लवैः पत्रभल्लातै-रेलचीतजसत्फलैः ॥ १ ॥ विष्णकान्ताहिप्रवाल-लवङ्गादिभिरष्टभिः । मूलाष्टकैस्तथाद्रव्यैः, सदौषधिविमिश्रितैः ॥ २ ॥
અઢાર અભિષેક વિધિ
*॥१३३॥
For Personal Private Use Only