SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ॥१३३॥ અઢાર અભિષેક | નિમ્નલિખિત શ્લોકો બોલવા - नानाकुष्ठाद्यौषधि-सम्मष्टे तद्युतं पतन्नीरम्। बिम्बे कृतसन्मिश्र, कौघं हन्तु भव्यानाम् ॥१॥ पतञ्जारी विदारी च, कच्चुरः कच्चुरी नखः। कङ्कोडी क्षीरकन्दश्च, मेदाभ्यः स्नापयाम्यहम् ॥२॥ .. ॐ हाँ ही हूँ है हाँ हुः परमार्हते परमेश्वराय गन्धपुष्पादि संमिश्र पतञ्जर्यादि द्वितीयाष्टकवर्गचूर्ण संयुतेन जलेन स्नपयामि स्वाहा । એ પ્રમાણે બોલીને દરેક બિંબ ઉપર કળશ-અભિષેક કરવો, થાળી વગાડવી, ચંદન વિલેપન, પુષ્પ ચડાવવા અને ધૂપ પ્રથમની જેમ મંત્રપાઠપૂર્વક કરવા. ॥ इति सप्तमस्नात्रम् ॥ अष्टम (सषिधि) स्नात्रम् सुगंधि(सवैधिषि) मिश्रित शो बनलमा रहे. 'नमोऽर्हत् ' निम्नलिमित लोडशेजोलवा: प्रियङ्गवच्छकंकेली, रसालादितरूद्भवैः। पल्लवैः पत्रभल्लातै-रेलचीतजसत्फलैः ॥ १ ॥ विष्णकान्ताहिप्रवाल-लवङ्गादिभिरष्टभिः । मूलाष्टकैस्तथाद्रव्यैः, सदौषधिविमिश्रितैः ॥ २ ॥ અઢાર અભિષેક વિધિ *॥१३३॥ For Personal Private Use Only
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy