SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ॥ १३२ ॥ અઢાર અભિષેક વિધિ Jain Education International षष्ठ (प्रथमाष्टकवर्ग ) स्नात्रम् ॐ (उपसोट) वगेरे प्रथम अष्टवर्ग यूर्ण मिश्रित भजना उमशो सर्धने ला रहेवु. 'नमोऽर्हत्.' કહીને નિમ્નલિખિત શ્લોકો બોલવાઃ सुपवित्रमूलिकावर्ग-मर्दिते तदुदकस्य शुभधारा। बिम्बेऽधिवाससमये, यच्छतु सौख्यानि निपतन्ती । १ उपलोटवचालोद्र-हीरवणीदेवदारवः । ज्येष्ठीमधुऋद्धिदूर्वाभिः, स्नापयामि जिनेश्वरम् ॥२॥ ॐ ह्रीँ ह्रीँ हूँ हूँ ह्रीँ ह्रः परमार्हते परमेश्वराय गन्धपुष्पादि सम्मिश्र कुष्ठाद्यष्टकवर्ग-चूर्ण संयुतेन जलेन स्नपयामि स्वाहा । એ પ્રમાણે બોલીને દરેક બિંબ ઉપર કળશ-અભિષેક કરવો, થાળી વગાડવી, ચંદન વિલેપન, પુષ્પ ચડાવવા અને ધૂપ પ્રથમની જેમ મંત્ર પાઠપૂર્વક કરવા. ॥ इति षष्ठस्नात्रम् ॥ सप्तम (द्वितीयाष्टकवर्ग ) स्नात्रम् पतं४री वगेरे द्वितीय अष्ट वर्ग यूर्ण मिश्रित उणना For Personal & Private Use Only शो सर्धने ला रहेवुं नमोऽर्हत्. डी અઢાર અભિષેક વિધિ ॥ १३२ ॥ www.jainlibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy