________________
॥ १३२ ॥
અઢાર
અભિષેક વિધિ
Jain Education International
षष्ठ (प्रथमाष्टकवर्ग ) स्नात्रम्
ॐ (उपसोट) वगेरे प्रथम अष्टवर्ग यूर्ण मिश्रित भजना उमशो सर्धने ला रहेवु. 'नमोऽर्हत्.' કહીને નિમ્નલિખિત શ્લોકો બોલવાઃ
सुपवित्रमूलिकावर्ग-मर्दिते तदुदकस्य शुभधारा। बिम्बेऽधिवाससमये, यच्छतु सौख्यानि निपतन्ती । १ उपलोटवचालोद्र-हीरवणीदेवदारवः । ज्येष्ठीमधुऋद्धिदूर्वाभिः, स्नापयामि जिनेश्वरम् ॥२॥ ॐ ह्रीँ ह्रीँ हूँ हूँ ह्रीँ ह्रः परमार्हते परमेश्वराय गन्धपुष्पादि सम्मिश्र कुष्ठाद्यष्टकवर्ग-चूर्ण संयुतेन जलेन स्नपयामि स्वाहा ।
એ પ્રમાણે બોલીને દરેક બિંબ ઉપર કળશ-અભિષેક કરવો, થાળી વગાડવી, ચંદન વિલેપન, પુષ્પ ચડાવવા અને ધૂપ પ્રથમની જેમ મંત્ર પાઠપૂર્વક કરવા.
॥ इति षष्ठस्नात्रम् ॥
सप्तम (द्वितीयाष्टकवर्ग ) स्नात्रम्
पतं४री वगेरे द्वितीय अष्ट वर्ग यूर्ण मिश्रित उणना
For Personal & Private Use Only
शो सर्धने ला रहेवुं नमोऽर्हत्. डी
અઢાર અભિષેક વિધિ
॥ १३२ ॥
www.jainlibrary.org