SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ॥१२८॥ ॥ द्वितीय (पंचरत्न चूर्ण) स्नात्रम् ॥ (१) भोती, (२) सोनु, (3) रुधु, (४) प्रवाह अने (५) dij. मे पंचरत्नन यूर्ण री 6५२नी અઢાર म४ दुम पास यंहन पुष्प पीमा नाणी या२ शो मरी 'नमोऽर्हत्.' नो ५6 डी અભિષેક નિમ્નલિખિત શ્લોકો અને મંત્ર બોલી હવણ કરવું. * વિધિ यन्नामस्मरणादपि श्रुतिवशादप्यक्षरोच्चारतो, यत्पूर्ण प्रतिमा प्रणामकरणात्संदर्शनात्स्पर्शनात् । * भव्यानां भवपङ्कहानिरसकृत्स्यात्तस्य किंसत्पयः, स्नात्रेणापितथा स्वभक्तिवशतो रत्नोत्सवेतत्पुनः।१। नानारत्नौघसंयुतं, सुगन्धपुष्पाभिवासितं नीरम् । पतताद्विचित्रचूर्णं, मन्त्राढ्यं स्थापनाबिंबे ॥२॥ ___ ॐ हाँ ही हूँ हूँ हाँ हुः परमार्हते परमेश्वराय गन्धपुष्पादिसम्मिश्रमुक्ता-स्वर्ण-रौप्यप्रवाल-ताम्ररूप-पञ्चरत्नचूर्णसंयुतेन जलेन स्नपयामि स्वाहा ॥ એ પ્રમાણે બોલીને કળશોથી દરેક બિમ્બઓને અભિષેક કરવો. થાળી વગાડવી. ચન્દન વિલેપન, પુષ્પ *॥१२८॥ ચડાવવા અને ધૂપ પ્રથમ સ્નાત્ર માફક મંત્રપાઠ પૂર્વક કરવા. ॥ इति द्वितीयस्नात्रम् ॥ અઢાર અભિષેક વિધિ Jain Education International For Personal & Private Use Only www.ininelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy