SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ॥ १२७ ॥ અઢાર અભિષેક વિધિ *********** Jain Education International ॥ प्रथम हिरण्योदक स्नात्रम् ॥ सुवर्शना यूर्शथी (सोनाना वरण मिश्रित हवाथी) यार उसशो भरी 'नमोऽर्हत्.' 5डी निम्नसिजित શ્લોક બોલવો, पवित्रतीर्थनीरेण, गन्धपुष्पादिसंयुतैः । पतज्जलं विम्बोपरि, हिरण्यं मन्त्रपूतनम् ॥१॥ सुवर्णद्रव्यसम्पूर्णं, चूर्णं कुर्यात्सुनिर्मलम् । ततः प्रक्षालनं वार्भिः, पुष्पचन्दनसंयुतैः ॥ २ ॥ કેટલીક જગ્યાએ નીચેનો માત્ર એકજ શ્લોક પણ બોલાય છે सुपवित्रतीर्थनीरेण संयुतं गन्धपुष्पसंमिश्रम् । पततु जलं बिम्बोपरि, सहिरण्यं मन्त्रपरिपूतम् ॥ ॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ आगच्छ जलं गृहाण गृहाण स्वाहा । ॐ ह्रीँ ह्रीँ हूँ हूँ हूः परमार्हते परमेश्वरायं गन्धपुष्पादि संमिश्रस्वर्ण चूर्ण संयुत जलेन स्नपयामि स्वाहा । એ મંત્રોચ્ચાર પૂર્વક સ્નાત્ર કરી બિંબને તિલક, પુષ્પ, વાસ, ધૂપ, વગેરેથી પૂજન કરવું. ॥ इति प्रथम हिरण्योदक स्नात्रम् ॥ [એ રીતે દરેક સ્નાત્ર વખતે કરતા રહેવું] For Personal & Private Use Only અઢાર અભિષેક વિધિ ॥ १२७ ॥ www.jainlibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy