________________
॥ १२७ ॥
અઢાર અભિષેક
વિધિ
***********
Jain Education International
॥ प्रथम हिरण्योदक स्नात्रम् ॥
सुवर्शना यूर्शथी (सोनाना वरण मिश्रित हवाथी) यार उसशो भरी 'नमोऽर्हत्.' 5डी निम्नसिजित શ્લોક બોલવો,
पवित्रतीर्थनीरेण, गन्धपुष्पादिसंयुतैः । पतज्जलं विम्बोपरि, हिरण्यं मन्त्रपूतनम् ॥१॥ सुवर्णद्रव्यसम्पूर्णं, चूर्णं कुर्यात्सुनिर्मलम् । ततः प्रक्षालनं वार्भिः, पुष्पचन्दनसंयुतैः ॥ २ ॥ કેટલીક જગ્યાએ નીચેનો માત્ર એકજ શ્લોક પણ બોલાય છે
सुपवित्रतीर्थनीरेण संयुतं गन्धपुष्पसंमिश्रम् । पततु जलं बिम्बोपरि, सहिरण्यं मन्त्रपरिपूतम् ॥ ॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ आगच्छ जलं गृहाण गृहाण स्वाहा । ॐ ह्रीँ ह्रीँ हूँ हूँ हूः परमार्हते परमेश्वरायं गन्धपुष्पादि संमिश्रस्वर्ण चूर्ण संयुत जलेन
स्नपयामि स्वाहा ।
એ મંત્રોચ્ચાર પૂર્વક સ્નાત્ર કરી બિંબને તિલક, પુષ્પ, વાસ, ધૂપ, વગેરેથી પૂજન કરવું. ॥ इति प्रथम हिरण्योदक स्नात्रम् ॥
[એ રીતે દરેક સ્નાત્ર વખતે કરતા રહેવું]
For Personal & Private Use Only
અઢાર અભિષેક વિધિ
॥ १२७ ॥
www.jainlibrary.org