________________
॥११८॥
હા અષ્ટોત્તર *शत(४)
નાત્રવિધિ
ॐ तं संतिं संतिकरं संतिण्णं सव्वभया, ।
संतिं थुणामि जिणं, संतिं विहेउ मे - स्वाहा ॥ २ ॥ ॐ रोग जल जलण विसहर, चोरारि मइंद गयरण भयाईं ।
पास जिण नामसंकित्तणेण पसमंति सव्वाईं - स्वाहा ॥३॥ ॐ भवण वईवाण मंतर - जोइस वासि विमाणवासिय,
जे केई दुट्ठदेवा ते सव्वे उवसमन्तु मम स्वाहा ॥ ४ ॥ આ ચારે ગાથા બોલી - ચાર શ્રાવક ચાર પ્રતિમાને એકી સાથે અભિષેક કરે.
हो पौष्टिविधि स्नात्र होय तो "ॐ नमोऽर्हते परमेश्वराय चतुर्मुखाय परमेष्ठिने दिक्कुमारी परिपूजिताय दिव्यशरीराय त्रैलोक्यमहिताय देवाधिदेवाय-अस्मिन् जम्बूद्वीपे भरतक्षेत्रे दक्षिणार्धभरते मध्यखण्डे.....देशे.....नगरे.....प्रासादे.....गृहे.....(श्रीसंघ गृहे) श्री वृद्धस्नात्रमहोत्सवे स्नात्रस्य कर्तुः कारयितुश्च श्रीसंघस्य च ऋद्धिंवृद्धिंकल्याणं कुरु कुरु स्वाहा।"माप्रमाणे बोल.
अशोत्तर* शत( ६) ખાત્રવિધિ,
॥११८॥
Jan Education
in
For Personal Price Use Only