________________
॥ ११६ ॥
અષ્ટોત્તર
शत (बृह६) સ્નાત્રવિધિ
*************
Jain Education International
1
ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी 11 ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ॥ ३ II ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे ॥ एसो पञ्चनमुक्कारो, शिला वज्रमयी तले ॥ ४ II सव्वपावप्पणासणो, वो वज्रमयो बहिः मंगलाणं च सव्वेसिं, खादिराङ्गारखातिका ॥ ५ स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलं 1 वप्रोपरि वज्रमयं, पिधानं देहरक्षणे 11 ६ 11 महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी परमेष्ठिपदोद्भूता कथिता पूर्वसूरिभिः यश्चैवं कुरुते परमेष्ठिपदैः सदा
11
1
|| ७
11
I
रक्षां, व्याधि- राधिश्चापि कदाचन ॥ ८ ॥
तस्य न स्याद् भयं
For Personal & Private Use Only
***
| અષ્ટોત્તર ★ शत (पृष६) સ્નાત્રવિધિ
॥ ११६ ॥
www.jainlibrary.org