________________
॥११५।।
હા અષ્ટોત્તર
( ६) સ્નાત્રવિધિ
२. ॐ नमो सिद्धाणं, शिरसे नमः । स्वाहा । = मस्त ३. ॐ नमो आयरियाणं, शिखायै वौषट् । = शिणा (योटी) ४. ॐ नमो उवज्झायाणं, कवचाय हुँ । = सर्वात ५. ॐ नमो लोए सव्वसाहूणं, अस्त्राय फट् । = अत्रभुद्राये सख धा२५॥ ४२j. ५छी ६क्षश्रा4 3थे स्वरे वज्रपञ्जरस्तोत्र डे मने भी सभणे.
॥श्री वज्रपञ्जरस्तोत्रम् ॥ ॐ परमेष्ठिनमस्कार, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र - पञ्जराभं स्मराम्यहम् ॥ १ ॥ ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् ॥ ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ॥ २ ॥
અષ્ટોત્તર शत( ६) સ્નાત્રવિધિ |
॥११५ ॥
Jain Education n
ational
For Personal & Private Use Only
www.jainelibrary.org