________________
श्रीशान्तिः श्रुतशान्तिः, प्रशान्तिकोऽसावशान्तिमुपशान्तिम् । ॥१३॥ नयतु सदा यस्य पदाः, सुशान्तिदाः सन्तु सन्ति जने ॥ ४ ॥
શાન્તિસ્નાત્ર પછી દ્વાદશાંગીઆરાધનાર્થ કરેમિ કાઉ. વંદણવત્તિઆએ. અન્નત્થ. કહી એક નવકારનો કાઉ. કરી, * विधि पारी नमोऽर्हत्. डी, स्तुति , ते आ-.
सकलार्थसिद्धिसाधन-बीजोपाङ्गा सदा स्फुरदुपाङ्गा ।
भवतादनुपहतमहा-तमोऽपहा द्वादशांगी वः ॥५॥ पछी श्रुतवतामाराधनार्थ रेमि 16. सनत्य. डी मे नानो 516. 5री, पारी नमोऽर्हत्. * स्तुति -
वद वदति न वाग्वादिनि, भगवति कः श्रुतसरस्वति गमेच्छुः । શાન્તિસ્નાત્રી વિધિ रङ्गत्तरङ्गमतिवर-तरणिस्तुभ्यं नम इतीह ॥ ६ ॥
है ॥९३॥ पछी शासनवतामाराधनार्थ रेमि 16. सनत्य ही मे नारनो 516. री पारी नमोऽर्हत्. કહી સ્તુતિ કહે
Inn Education Internation
For Personal & Private Use Only
www.jainelibrary.org