________________
X7
॥११॥
શાન્તિસ્નાત્ર વિધિ
ॐ नमो तुह दंसणेण सामिंय पणासए रोगसोगदोहग्गं । कप्पडुमेव जायइ, तुह दंसण पसमस्स फलहेउ ॥ १ ॥ ह्रीं स्वाहा । ॐ नम एव पणवसहियं, मायाबीएण धरणनागिंदं । श्रीकामराजकलियं, पासजिणिंदं नमसामि ॥ २ ॥ ह्रीं स्वाहा । ॐ अद्वेव य अट्ठसया, अट्ठसहस्सा य अट्ठकोडीओ। रक्खंतु मे सरीरं, देवासुरपणमिया सिद्धा ॥३॥हीं स्वाहा । ॐ थंभेड़ जलजलणं, चिंतियमित्तो वि पंचनमुक्कारो । अरिमारिचोरराउल-घोरुवसग्गं मम निवारेइ ॥ ४ ॥ ही स्वाहा । ॐ क्षेमं भवतु सुभिक्षं, सस्यं निष्पद्यतां जयतु धर्मः । शाम्यन्तु सर्वरोगा, ये केचिदुपद्रवा लोके ॥ ५ ॥ ही स्वाहा । २७ ॥
(૧૭) પછી સ્નાત્રપૂજા કરી અષ્ટપ્રકારી પૂજા વિશેષ પ્રકારે કરે. આરતિ, મંગળદીવો કરે. નૈવેદ્ય ઢોકે, પછી મુખવસ્ત્રિકા લઈ નીચે પ્રમાણે દેવ વાંદે.
શાન્તિસ્નાત્ર વિધિ
Jain Education n
ational
For Personal & Private Use Only
www.jainelibrary.org