SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ X7 ॥११॥ શાન્તિસ્નાત્ર વિધિ ॐ नमो तुह दंसणेण सामिंय पणासए रोगसोगदोहग्गं । कप्पडुमेव जायइ, तुह दंसण पसमस्स फलहेउ ॥ १ ॥ ह्रीं स्वाहा । ॐ नम एव पणवसहियं, मायाबीएण धरणनागिंदं । श्रीकामराजकलियं, पासजिणिंदं नमसामि ॥ २ ॥ ह्रीं स्वाहा । ॐ अद्वेव य अट्ठसया, अट्ठसहस्सा य अट्ठकोडीओ। रक्खंतु मे सरीरं, देवासुरपणमिया सिद्धा ॥३॥हीं स्वाहा । ॐ थंभेड़ जलजलणं, चिंतियमित्तो वि पंचनमुक्कारो । अरिमारिचोरराउल-घोरुवसग्गं मम निवारेइ ॥ ४ ॥ ही स्वाहा । ॐ क्षेमं भवतु सुभिक्षं, सस्यं निष्पद्यतां जयतु धर्मः । शाम्यन्तु सर्वरोगा, ये केचिदुपद्रवा लोके ॥ ५ ॥ ही स्वाहा । २७ ॥ (૧૭) પછી સ્નાત્રપૂજા કરી અષ્ટપ્રકારી પૂજા વિશેષ પ્રકારે કરે. આરતિ, મંગળદીવો કરે. નૈવેદ્ય ઢોકે, પછી મુખવસ્ત્રિકા લઈ નીચે પ્રમાણે દેવ વાંદે. શાન્તિસ્નાત્ર વિધિ Jain Education n ational For Personal & Private Use Only www.jainelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy