________________
*
*
*
શાન્તિસ્નાત્ર વિધિ
*
આ
*
*
**
स्नात्र १३- ॐ अथ रक्ष रक्ष सुशिवं, कुरु कुरु शान्तिं च कुरुकुरु सदेति ।।
तुष्टिं कुरु कुरु पुष्टिं, कुरु कुरु स्वस्तिं च कुरु कुरु त्वम् ॥१३॥हीं स्वाहा ॥ स्नात्र १४- ॐ भगवति गुणवति शिवशान्ति-तुष्टि पुष्टि स्वस्तीह कुरु कुरु जनानाम्।
ओमिति नमो नमो हाँ ही हूँ हुः यः क्षः ही फुट फुट् स्वाहा।१४। हाँ स्वाहा। स्नात्र १५- ॐ एवं यन्नामाक्षर-पुरस्सरं संस्तुता जया देवी ।।
कुरुते शान्तिं नमतां, नमो नमः शान्तये तस्मै ॥ १५ ॥ ही स्वाहा ॥ ॐ इतिपूर्वसूरिदर्शित-मन्त्रपदविदर्भितः स्तवः शान्तेः।
सलिलादिभयविनाशी शान्त्यादिकरश्च भक्तिमताम् ॥ १६ ॥ ह्रीं स्वाहा ॥ स्नात्र १७- ॐ यश्चैनं पठति सदा, श्रृणोति भावयति वा यथायोगम् ।
स हि शान्तिपदं यायात्, सूरिः श्रीमानदेवश्च ॥ १७ ॥ ही स्वाहा ॥ स्नात्र १८- ॐ सनमो विप्पोसहि-पत्ताणं संतिसामिपायाणं ।
-स्वाहा-मंतेणं, सव्वासिवदुरियहरणाणं ॥ १८ ॥ ही स्वाहा ॥
*****
શાન્તિસ્નાત્ર વિધિ
****
॥८८
*
*
Jain Education n
ational
For Personal & Private Use Only
www.jainelibrary.org