SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ * * * શાન્તિસ્નાત્ર વિધિ * આ * * ** स्नात्र १३- ॐ अथ रक्ष रक्ष सुशिवं, कुरु कुरु शान्तिं च कुरुकुरु सदेति ।। तुष्टिं कुरु कुरु पुष्टिं, कुरु कुरु स्वस्तिं च कुरु कुरु त्वम् ॥१३॥हीं स्वाहा ॥ स्नात्र १४- ॐ भगवति गुणवति शिवशान्ति-तुष्टि पुष्टि स्वस्तीह कुरु कुरु जनानाम्। ओमिति नमो नमो हाँ ही हूँ हुः यः क्षः ही फुट फुट् स्वाहा।१४। हाँ स्वाहा। स्नात्र १५- ॐ एवं यन्नामाक्षर-पुरस्सरं संस्तुता जया देवी ।। कुरुते शान्तिं नमतां, नमो नमः शान्तये तस्मै ॥ १५ ॥ ही स्वाहा ॥ ॐ इतिपूर्वसूरिदर्शित-मन्त्रपदविदर्भितः स्तवः शान्तेः। सलिलादिभयविनाशी शान्त्यादिकरश्च भक्तिमताम् ॥ १६ ॥ ह्रीं स्वाहा ॥ स्नात्र १७- ॐ यश्चैनं पठति सदा, श्रृणोति भावयति वा यथायोगम् । स हि शान्तिपदं यायात्, सूरिः श्रीमानदेवश्च ॥ १७ ॥ ही स्वाहा ॥ स्नात्र १८- ॐ सनमो विप्पोसहि-पत्ताणं संतिसामिपायाणं । -स्वाहा-मंतेणं, सव्वासिवदुरियहरणाणं ॥ १८ ॥ ही स्वाहा ॥ ***** શાન્તિસ્નાત્ર વિધિ **** ॥८८ * * Jain Education n ational For Personal & Private Use Only www.jainelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy