SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ॥ २१ ॥ विश्वत्रये च स्वकुले जिनेशो, व्याख्यायते श्रीकलशायमानः । अतोत्र पूर्ण कलशं लिखित्वा, जिनार्चनाकर्म कृतार्थयामः ॥४॥ (उपजाति) जिनेन्द्रपादैः परिपूज्यपुष्ट-रतिप्रभाव-रतिसन्निकृष्टम् । भद्रासनं भदकरं जिनेन्द्र-पुरो लिखेन्मङ्गल-सत्प्रयोगम् ॥५॥ (') त्वत्सेवकानां जिननाथ ! दित्तु, सर्वासु सर्वे निधयः स्फुरन्ति । अतश्चतुर्धा नवकोणनन्या-वर्तः सतां वर्तयतां सुखानि ॥६॥ (') पुण्यं यशःसमुदयः प्रभुता महत्वं, सौभाग्य-श्री-विनय-शर्म-मनोरथाश्च । वर्धन्त एव जिननायक ! ते प्रसादात्-तवर्धमान-युग-संपुट-मादधामः ॥णा (वसन्त) त्वद्वध्य-पञ्चशरकेतन-भावक्लृप्तं, कतु मुधा भुवननाथ ! निजापराधम् । सेवां तनोति पुरतस्तक मीनयुग्मं, श्राद्धैः पुरो विलिखितं निरुजाऽऽङ्गयुक्त्या ॥८॥ (") - ॥२१॥ Jain Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600248
Book TitleAdhar Abhishek Vidhi
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1987
Total Pages26
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy