SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ अढार अभिषेक विधिः। 8 कलशारोपणविधिः ॥१४॥ ॥ अथ कलशारोपणविधिः॥ तत्र भूमिशुद्धिः गन्धोदकपुष्पादिसत्कारः, आदित एव कलशाधः पञ्चरत्नक-सुवर्ण-रूप्य-मुक्ता-प्रवाल-लोहकुम्भकारमृत्तिकासहितं न्यसनीयम् । पवित्रस्थानाज्जलानयनं प्रतिमास्नात्रं नन्द्यावर्तपूजनं शान्तिबलिः सोदक-सवौंपधिवर्तनं स्त्रीमिः (४) स्नात्रकाराभिमन्त्रणं सकलीकरणं शुचिविद्यारोपणं चैत्यवंदनं शान्तिनाथादिकायोत्सर्गः । श्रुत १ शान्ति २ शासन ३ क्षेत्र ४ समस्तवेया० ५ नमुत्थुणं स्तवन लघुशान्ति जयवीयरायः कलशे कुसुमाञ्जलिक्षेपः । तदनन्तरमाचायण मध्यागुलीद्वयोर्वीकरणेन तर्जनीमुद्रा रौद्रदृष्टया देया। तदनु वामकरे जलं गृहीत्वा कलशः आच्छोटनीयः । तिलकं पूजनं च। मुद्गरमुद्रादर्शनम् ।। .. "ॐ ही श्वी सर्वोपद्रवं रक्ष रक्ष स्वाहा ।" चक्षुरक्षाकलशस्य सप्तधान्यकप्रक्षेपः हिरण्यकलशचतुष्टयस्नान, सौषधिस्नानं, मूलिकास्नानं, गन्धोदक-वासोदक-चन्दनोदक-कुकुमोदक, कर्पूरकुसुमजलकलशस्नानं पञ्चरत्न-सिद्धार्थकसमेतग्रन्थिन्धः । वामकरधृतकलशस्य दक्षिणकरेण चन्दनेन सर्वाङ्गमालिप्य पुष्पसमेतमदनफलऋद्धियुतारोपणम् । कलशपश्चाङ्गस्पर्शः, धूपदानं, कङ्कणबन्धः, बीमिः प्रोखणं, सुरभि-परमेष्ठि-गरुड-अञ्जलि-गणधर-मुद्रादर्शनम् , झरिमन्त्रेण वारत्रयाधिवासनम् । १४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600248
Book TitleAdhar Abhishek Vidhi
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1987
Total Pages26
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy