SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् एकादशः प्रकाश। ॥३८१॥ उप्पायठिईभंगाइपजवाणं जमेगदव्वम्मि । नाणानयानुसरणं पुव्वगयसुयाणुसारेण ॥१॥ सवियारमत्थवंजणजोगंतरओ तयं पढमसुक्कं । होइ पुहुत्तवियकं सवियारमरागभावस्स ॥ २॥ ननु अर्थव्यञ्जनयोगान्तरेषु संक्रमणात् कथं मनःस्थैर्य ? तदभावाच्च कथं ध्यानत्वं? उच्यते-एकद्रव्यविषयत्वे | मनःस्थैर्यसंभवाध्यानत्वमविरुद्धम् ॥ ६॥ द्वितीयं भेदं व्याचष्टेएवं श्रुतानुसारादेकत्ववितर्कमेकपर्याये । अर्थव्यञ्जनयोगान्तरेष्वसंक्रमणमन्यत्तु ॥ ७॥ एवं श्रुतानुसारादिति पूर्वविदा पूर्वगतश्रुतानुसारादितरेषामन्यथापि एकपर्यायविषयमेकत्ववितर्क नाम द्वितीयं शुक्लध्यानं, तच्चाथेव्यञ्जनयोगेष्वसंक्रमणरूपं । यदाहु: जं पुण सुणिप्पयंपं निवायसरणप्पईवमिव चित्तं । उप्पायठिईभंगाइयाण एगम्मि पजाये ॥१॥ अवियारमत्थवंजणजोगंतरओ तयं बीयसुकं । पुव्वगयसुयालंबणमेगत्तवियकमवियारं ॥२॥७॥ (१) उत्पादस्थितिभङ्गादिपर्यवानां यदेकद्रव्ये । नानानयानुसरणं पूर्वगतश्श्रुतानुसारेण ॥१॥ सविचारमर्थव्यञ्जनयोगान्तरतः तत् प्रथमशुक्लम् । भवति पृथक्त्ववितर्क सविचारमरागभावस्य ॥ २ ॥ (२) यत्पुनः सुनिष्पकम्पो निवातशरणप्रदीप इव चित्तम् । उत्पादस्थितिभङ्गादिकानाकस्मिन् पर्याये ॥१॥ अविचारमर्थव्यञ्जनयोगान्तरतः तक द्वितीयशुक्लम् । पूर्वगतश्रुतालम्बनमेकत्ववितर्कमविचारम् ॥ २॥ ॥३८१॥ Jain Education inlenath For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy