________________
योगशास्त्रम्
॥ ३ ॥
Jain Education Intern
108-08-10→
- 1)+*306
सिद्धसूरिमन्त्राः कलिकालसर्वज्ञबिरुद्धारकाचेमेऽध्यात्मरसास्वादमग्नास्तथा बभूवुर्यथाऽऽधुनिका विद्वांसोऽपि तद्दर्शितपथं ज्ञातुमप्यसमर्था इत्येतद्ग्रन्थविलोकने स्पष्टं ज्ञायते, ईदृग्विद्योपदेशकगुरुवर्गाभावेन च शोचनीयं विद्वद्भिरित्यपि । तथापि “ यथाशक्ति शुभे यतनीयम् ” इतिन्यायादस्य शास्त्रस्य पठनपाठनादिविषय आत्महितेप्सुभिरत्यादरः कर्तव्यः, येनास्य संस्कारो जन्मान्तरेऽपि श्रेयःसाधनतामधिगच्छेत् ।
शास्त्रकर्त्राऽस्मिन् प्रन्थे द्वादश प्रकाशाः प्रकाशिताः । तत्राद्ये प्रकाशचतुष्के सविस्तृता टीका स्वेनैव कृताऽस्ति, प्रासङ्गिककथानकान्यपि नातिविस्तृतानि आगमानुसारीणि दर्शितानि यथास्थाने । उपरितनप्रकाशाष्टकेऽतीव संक्षिप्ता वृत्तिरपि स्वेनैव रचितास्ति |
तत्र प्रथमे प्रकाशे - मङ्गलपूर्वकं स्तुतिगर्भितमहावीरचरितं योगस्य स्वरूपं फलं माहात्म्यं च सदृष्टान्तम्, सम्यगृज्ञानदर्शनचारित्रस्वरूपं, सर्वविरतीनां मूलोत्तरगुणस्वरूपं, मार्गानुसारिश्रावकस्वरूपं च विस्तरेण कथितम् ।। १ । द्वितीये प्रकाशे – सम्यक्त्वमिध्यात्वयोः स्वरूपं पश्चाणुव्रतस्वरूपं च सविस्तरं प्रासङ्गिककथासहितं दर्शितम् ॥ २ ॥
च
तृतीये प्रकाशे - त्रयाणां गुणव्रतानां चतुर्णां शिक्षाव्रतानां च स्वरूपं तत्र भोगोपभोगत्रते भक्ष्याभक्ष्यादिस्वरूपं सयुक्तिकं सशाखं च दर्शितम् । तथा द्वादशानां व्रतानामतिचाराः, तत्रापि भोगोपभोगत्रतातिचारप्रसङ्गे पञ्चदशकर्मादानस्वरूपम्, महाश्रावकत्वस्वरूपं, सप्तक्षेत्रस्वरूपं, श्रावकदिनचर्यादिस्वरूपं, ईर्यापथिकी-नमुत्थुणं - अरिहंतचेइयाणंप्रमु
For Personal & Private Use Only
प्रस्तावना ।
॥ ३ ॥
www.jainelibrary.org