________________
0.08-03-20800/
Jain Education Internatio
+10+10+
पादावुपर्यानुपूर्व्या कूर्म्मवदुन्नतौ । श्रप्रकाश सिरौ स्निग्धच्छवी लोमविवर्जितौ || २७ ॥ अन्तर्मग्नास्थिपिशितपुष्कले क्रमवर्त्तुले । एणीजङ्घा विडम्बिन्यौ जसे गौर्यौ जगत्पतेः ॥ २८ ॥ जानुनी स्वामिनोऽघातां वर्चुले मांसपूरिते । तूलपूर्णपिघानान्तःक्षिप्तदर्पणरूपताम् ॥ २६ ॥ ऊरू च मृदुलौ स्निग्धावानुपूर्व्येण पीवरौ । बिभराश्चक्रतुः प्रौढकदलीस्तम्भमिभ्रमम् || ३० || स्वामिनः कुञ्जरस्येव मुष्कौ गूढौ समस्थिती । श्रतिगूढं च पुंचिह्नं कुलीनस्येव वाजिनः || ३१ ॥ तच्चासिरम निनोच्च मइस्वादीर्घमश्लथम् । सरलं मृदु निर्लोम वर्त्तुलं सुरभीन्द्रियम् ॥ ३२ ॥ शीतप्रदक्षिणावर्त्तशब्दयुक्तैकधारकम् । श्रबीभत्सावर्त्ताकारकोशस्थं पिञ्जरं तथा ॥ ३३ ॥ आयता मांसला स्थूला विशाला कठिना कटिः । मध्यभागस्तनुत्वेन कुलिशोदरसोदरः ॥ ३४ ॥ नाभिर्वभार गम्भीरा सरिदावर्त्तविभ्रमम् । कुक्षी स्निग्धौ मांसवन्तौ कोमलौ सरलौ समौ ||२५|| अधाद्वक्षःस्थलं स्वर्णशिला पृथुलमुन्नतम् | श्रीवत्सरल पीठाई श्री लीलावेदिकाश्रियम् || ३६ || दृढपीनोन्नतौ स्कन्धौ ककुद्मत्ककुदोपमौ । अल्परोमोन्नते कक्षे गन्धस्वेदमलो - ज्झिते ॥ ३७ ॥ पीनौ पाणिफणिच्छत्रौ भुजावाजानुलम्बितौ । चञ्चलाया नियमने नागपाशाविव श्रियः ||३८|| नवाम्रपल्लवाताम्रलौ निष्कर्म कर्कशौ । श्रस्वेदनावपच्छिद्रावुष्णौ पाणी जगत्पतेः ॥ ३६ ॥ दण्डचक्रधनुर्मत्स्यश्रीवत्सकुलिशाङ्कुशैः । ध्वजाब्जचामरच्छत्रशङ्खकुम्भाब्धिमन्दरैः ॥ ४० ॥ मकरर्षभसिंहाश्वरथस्वस्तिकदिग्गजैः । प्रासादतोरणद्वीपैः पाणी पादाविवाङ्कितौ ॥ ४१ ॥ अङ्गुष्ठाङ्गुलयः शोणाः सरलाः शोणपाणिजाः । प्ररोहा इव कल्पद्रोः प्रान्तमाणिक्य पुष्पिताः ॥ ४२ ॥ यवाः स्पष्टमशोभन्त स्वामिनोऽङ्गुष्ठपर्व्वसु । यशोवरतुरङ्गस्य पुष्टिवैशिष्ट्यहेतवः ॥ ४३ ॥ अङ्गुलीमूर्द्धसु विभोः सर्वसम्पत्तिशंसिनः । दधुः प्रदक्षिणावर्त्ता
For Personal & Private Use Only
70+10++++++OK+2018+++-08-10.K
www.jainelibrary.org