________________
याग.
प्रस्तावना।
शास्त्रम्
॥ २
॥
(पातञ्जलयोग० पाद १ सूत्र २)। "संयोगं योगमित्याहुर्जीवात्मपरमात्मनोः" इति चान्यैरुक्तं योगलक्षणमप्यविरोधि । तथा-" यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि " (पात. पाद २ सू० २६ ) इत्यस्यापि ज्ञानदर्शनचारित्रेषु यथासंभवमन्तर्भावात्केषांचिञ्च देहारोग्याद्यर्थत्वादुपयुक्तत्वादत्र शास्त्रे निरूपणं कृतमस्तीति मूलग्रन्थ एव स्फुटीभविष्यति । पुरा किलानेके महर्षयो योगबलेन त्रिकालदर्शिनः जीवादिसूक्ष्मार्थानश्रद्दधानान् साक्षादिव दर्शितवन्तः, स्वं परांश्चाध्यात्मविषयास्वादमन्नान् कुर्वाणाः पुनर्जन्मादिविषये श्रद्धालून कृतवन्तः, किं बहुना ? स्वयं जन्मोदधिं तरन्तः परांश्च तारयन्तः परोपकारकरणैकबद्धकक्षास्ते स्वं जन्म कृतार्थितवन्तः । अधुना तु तादृग्विद्याद्यभावाद् धनकलत्रपुत्रादिप्राप्तिसाधनग़वेषकाः पाश्चिमात्यानार्यजनसंसर्गेण सांसारिकक्षणिकतुच्छबीभत्सविषयलोलुपाः मधुबिन्दुदृष्टान्तदाान्तिककल्पा जडविद्योपासका ज्ञानचक्षुर्विकला बाह्यवस्तुबद्धममताश्च नराभासाः पशुतुल्या निरर्थकमेव जन्म गमयन्तो बहवो दरीदृश्यन्ते इति शोचनीयमेतत् । अतो भव्यप्राणिनां महोपकारायैवैतदादिशास्त्राणि शासितवन्तो हितशासनैकनिपुणाः
शास्त्रस्यास्य प्रणेतारः श्रीहेमचन्द्रसूरिपादाः सुप्रसिद्धाः। ते च धंधुकानगरं स्वजनुषा पावितवन्तः संवत् ११४५ वर्षे कार्तिक्यां पूर्णिमायां स्थिरवासरे चाचश्रेष्ठिनो मोढान्वयस्य पाहिनीनाम्न्या गेहिन्याः कुक्षिभुवः चिन्तामणिस्वप्नसूचिताः चंगदेवनामानः । पञ्चवर्षीयाश्च बाल्यवयस एव संवत् ११५० वर्षे माघसितचतुर्दश्यां स्थिरवासरे श्रीदेवचन्द्रसूरिपादानां श्रीप्रद्युम्नसूरिशिष्याणमन्तिके प्रव्रज्यां गृहीतवन्तो गुरुदत्तसोमचन्द्रनामधारकाः । ततः संवत् ११६६ वर्षे वैशाखशुक्लतृतीयादिने सूरिपदारूढाः श्रीहेमचन्द्रनाम्ना प्रसिद्धिमागताः । अन्ते च संवत् १२२९ वर्षे
For Personal Private Use Only
॥
२
॥
www.jainelibrary.org
Education tema