SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ३६११ २४३ शुक्लध्यानस्य भेदाश्चत्वारः ३८१ १ । २५५ योगिनो ध्यानस्वरूपम् ३९१ २४४ अमनस्कत्वेऽपि केवलिनो ध्यानसिद्धिः ३८२२ । २५६ बाह्यात्मा-न्तरात्म-परमात्मनां स्वरूपम्३९० १शकमाणका। २४५ शुक्लध्यानचतुष्टयस्य विस्तारः । ३८३ १ २५७ आत्मपरमात्मनोरक्यम् ३६० २ २४६ घातिकर्माणि ३८३ २ २५८ गुरुपारतन्त्र्यस्य गुणवत्ता ३९.२ २४७ तीर्थङ्करस्यातिशयाः ३८३ २ २५६ गुरूपदेशेन योगिनः कृत्यम् ३९१ १ २४८ सामान्यकेवलिस्वरूपम् ३८५ २ २६० औदासीन्यं तत्फलं च २४६ केवलिसमुदघातः ३८६१ २६१ इन्द्रियरोधनिषेधः ३९१ २ २५० शैलेशीकरणम् ३८७ २ २६२ मनःस्थिरतोपायः ३६२१ २५१ सिद्धस्योर्ध्वगमने हेतुः । ३८८१ २६३ मनोजयविधिः तत्फलं च ३९२ २ द्वादशः प्रकाश २६४ तत्त्वज्ञानस्य प्रत्ययः ३९३ १ २५२ अनुभवसिद्धतत्त्वकथनम् ३८६ १ २६५ अमनस्कत्वस्य फलम् ३९३१ २५३ विक्षिप्त-यातायात-श्लिष्ट-सुलीनभेदं चित्तम् ३८६१ | २६६ उपदेशसर्वस्वम् ३६४२ २५४ निरालम्बनध्यानम् ३८६ २ । २६७ एतच्छास्त्ररचने कारणम् ३९५ H ॥8॥ in Education intera For Personal & Private Use Only ला. . www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy