________________
१ प्राभृते ८प्राभृत प्राभृतं
सूर्यप्रज्ञ-18|५५३४०४ छेदराशिः पदखिकः पर्षदो द्विकोऽष्टका ६३६६२८ तत एतेन पञ्चदशं योजनं किश्चिदूनं किल उभ्यते प्तिवृत्तिः इति व्यवहारतः सूत्रकृता परिपूर्ण विवक्षित्वा पञ्चदशोत्तराणीत्युक्तं, अथवा मण्डले २ पूर्व २ मण्डलात्परिरयवृद्धौ सप्त(मल०) दश २ योजनानि अष्टात्रिंशच्चैकषष्टिभागा योजनस्य लभ्यन्ते, ततः सप्तदश योजनानि त्र्यशीत्यधिकेन शतेन गुण्यन्ते, ॥४२॥
जाताम्येकत्रिंशच्छतान्येकादशोत्तराणि ३१११, येऽपि चाष्टात्रिंशदेकषष्टिभागास्तेऽपि त्र्यशीत्यधिकेन शतेन गुण्यम्ते, |जातान्येकोनसप्ततिशतानि चतुष्पञ्चाशदधिकानि ६९५४, तेषां योजनानयनार्थमेकषष्ट्या भागो ह्रियते, लब्धं चतुर्दशोत्तरं योजनशतं ११४, तच्च पूर्वराशौ प्रक्षिप्यते जातानि द्वात्रिंशच्छतानि पञ्चविंशत्यधिकानि ३२२५, एतानि सर्वाभ्यन्तरमण्डलपरिरयपरिमाणे त्रीणि लक्षाणि पञ्चदश सहस्राणि नवाशीत्यधिकानि ३१५०८९ इत्येवंरूपेऽधिकत्वेन प्रक्षिप्यन्ते, जातानि त्रीणि लक्षाणि अष्टादश सहस्राणि त्रीणि शतानि चतुर्दशोत्तराणि ३१८३१४, तथा सप्तदशानां योजनानां अष्टात्रिंशतश्चैकषष्टिभागानामुपरि यानि त्रीणि शतानि पञ्चसप्तत्यधिकानि ३७५ शेषाण्युडरम्ति तानि ध्यशीत्यधिकेन शतेन गुण्यन्ते जातान्यष्टषष्टिसहस्राणि षट् शतानि पञ्चविंशत्यधिकानि ६८६२५, तेषां छेदराशिना पश्चाशदधिकैकविंशतिशतरूपेण २१५० भागो ह्रियते, लब्धा एकत्रिंशदेकषष्टिभागा योजनस्य, शेषं स्तोकत्वात् त्यक्त, परं व्यवहारतः परिपूर्ण योजनं विवक्षितमिति पञ्चदशोत्तराणीत्युक्तं, 'तया ण'मित्यादिना रात्रिन्दिवपरिमाणं षण्यासोपसंहरणं| च सुगम, 'से पविसमाणे' इत्यादि, ततः स सूर्यः सर्वबाद्यान्मण्डलात प्रागुक्तप्रकारेणाभ्यन्तरं प्रविशन् द्वितीय षण्मासमाददानो द्वितीयस्य पण्मासस्य प्रथमे अहोराने सर्वबाद्यानन्तरमर्वातन द्वितीयं मण्डलमुपसङ्गम्य चारं चरति, 'ता
त्यधिकन शिष्टात्रिंशतश्चैकषष्टिभागामाअष्टादश सहस्राणि त्राणि नयाशीत्यधिकान कानि ३२२५, एतानि सर्वांच्यो
॥४२॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org