SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ताति बवेजा, ता अम्भतरातो मंडलघतातोबाहिरमंडलबला बाहिरालो. अभंतरमंडलवता एस अशा है केवतियं आहिताति वदेजा ?, ता पंचणवुत्सरे जोयणसते तेरस य एमडिभागे जोयणस्स आहिताति वदेजा, अभितराते मंडलवताए बाहिरा मंडलवया बाहिराते मंडलवताले अन्जंतरमंडलवया, एस शं अद्धा केवतिय आहिताति वदेजा, ता पंचदसुसरे जोयणसए आहियत्ति बदेजा (सूत्रं २०) अमं पाहुडपाहुडं । परम पाहुई समत्तं॥ 'तासवाविणं मण्डलवपा' इत्यादि, ला' इति पूर्ववत्, सर्वाण्यपि मण्डलपदानि मण्डलरूपाणि पदानि मण्डलपदानि मण्डलपदानि सूर्यमण्डलस्थानानीत्यर्थः, कियम्मानं बाहल्येन कियदायामविष्कम्भाभ्यां कियत्परिक्षेपेण-परिधिना आख्यातानि इति वदेत्, सूत्रे स्त्रीत्वनिर्देश प्राकृतत्वात् ,प्राकृते हि लिङ्गं व्यभिचारि, यदाह पाणिनिः स्वधाकृतलक्षणे-लिङ्ग व्यभिचार्यपी'ति, एवं भगवता गौतमेन प्रश्न कृले ससिभगवानेतद्विषयपर तीर्थिकप्रतिपत्तीनां मिथ्याभावोपदर्शनाय प्रथमतस्ता एबोपन्यस्यति-तत्य खम्' इत्यादि, तत्रमण्डलबाहल्यादिविचारविषये खल्विमास्तिसःप्रतिपयःप्रज्ञप्ताः, तद्यथा-तत्रतेषां त्रयाणांपरतीर्थिकानांमध्ये एक तीर्थान्तरी एवमाहुः-'ता' इति प्राग्वत् , सर्वापयपि मण्डलपदानि-सूर्यमण्डलानि 'जोयणं बाहल्लेणं ति प्रत्येकंयोजनमेकं 'बाहल्येन' पिण्डेन एक बोजनसहस्रमेकं च त्रयस्त्रिंश-वयस्त्रिंशदधिकं योजनशतं, आयामविक्खंभेणं ति आयामचविष्कम्भन आयामरिष्कामं समाहारो खस्लेम लेकमायामेन विष्कम्भेन चेत्यर्थः, चीणि योजनसहवाशिवीणिचनबक्यतानियोजनशताविपरिक्षेषतःप्रजमानिनच बीर्थान्तरीबायां यतेव मण्डलर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy