________________
थार्डसंस्थानसंस्थितत्वान्न चैक-नैव इतरैः बोर्नियैलथावस्तुतखाभावाद, 'पाहुजगाहाओ भाणियबाओं'त्ति अन्नामि अधिकृतपाभृतप्राभृतार्थप्रतिपादिका काश्चन गाथा वर्तन्ते, ततो यथासम्प्रदाय भणितव्या इति । इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिदीकायां प्रथमस्य प्राभृतस्य सप्तमं प्राभृतप्राभृतं समाप्तम् ॥
-rearerतदेवमुक्तं सप्तमं प्राभृतघ्राभृतं, सास्प्रतमष्टममारभ्यते-तस्य चायमर्थाधिकारो-'मण्डलानां विष्कम्भो वक्तव्य ततस्तद्विषयं प्रश्नसूत्रमाह
ता सवावि णं मंडलवया केवतियं बाहल्लेणं केवलियं आयामविकलेभेणं केवतिय परिक्खेवेणं आहिताति वदेजा, तत्थ खलु इमा तिपिण पडिवत्तीओ पण्णत्ताओ, तत्थेगे एबमासु-ता सघावि णं मंडलवता जोयणं वाहल्लेणं एगं जोयणसहस्सं एग लेत्तीस जोयणसतं आयामविक्खंभेणं तिणि जोयणसहस्साई तिण्णि य नवणउए जोयणसते परिक्खेवेणं पं०, एगे एवमाहंसु १, एगे पुण एवमाहंसु-ला सवावि णं मंडलवता जोयणं बाहल्लेणं एगं जोयणसहस्सं एगं च चउत्तीसं जोयणसयं आयामविक्खंभेणं तिष्णि जोयणसहस्साई चत्तारि बिउत्सरे जोयणसते परिक्खेवेणं पं०, एगे एवमाहंसु २, एगे पुण एवमाहंसु-ता जोयणं बाहल्लेणं एग जोयणसहस्सं एगं च पणतीसं जोयणसतं आयामविक्खंभेणं तिमि जोयणसहस्साई चत्तारि |पंचुसरे जोयणसते परिक्खेषेणं पण्णसा, एगे एवमाहस, वयं पुण एवं वयामो-ता सदावि मंडलवात अडतालीसं एगडिभाने जोयणस्स बाहल्लेणं अषियता आवामबिक्खंभेणं परिक्खेत्रेणं आहिताति वदेजा, तस्थ
***
35*6*
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org