SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ FASHREE दिवसे भवति दोहिं एगट्ठिभागेहिं मुहत्तेहिं अहिए, से पविसमाणे सूरिए दोचंसि अहोरत्तंसि बाहिरतचंसि मंडलंसि वसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरतचं मंडलं उवसंकमित्ता चारं चरति तया णं सूरिए बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरति, तया णं पंच जोयणाई पणतीसं च एगहिभागे जोयणस्स दोहिं राइदिएहि विकंपइत्ता चारं चरति, राइंदिए तहेव, एवं खलु एतेणुवाएणं पविसमाणे सूरिए ततोऽणंतरातो तयाणंतरं च णं मंडलं संकममाणे २ दो जोयणाई अडयालीसं च एगहिभागे जोयणस्स एगमेगेणं राइंदिएणं विकंपमाणे २ सबभंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं मूरिए सबबा. हिरातो मंडलातो सवभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं सबबाहिरं मंडलं पणिधाय एगेणं तेसीएणं राइंदियसतेणं पंचदसुत्तरे जोयणसते विकंपइत्ता चारं चरति, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवइ, एस णं दोच्चे छम्मासे एस णं दोचस्स छम्मासस्स पज्जवसाणे, एस णं आदिचे संवच्छरे एस णं आदिचस्स संवच्छरस्स पज्जवसाणे (सूत्रं १८) छटुं पाहुडपाहुडं ॥१-६॥ 'ता केवइयं ते एगमेगेणं राइंदिएणं विकंपइत्ता'इत्यादि, ता इति पूर्ववत् , कियत्प्रमाणं क्षेत्रमिति गम्यते, 'एगमेगेणं' ति अत्र प्रथमादेकशब्दान्मकारोऽलाक्षणिकस्ततोऽयमर्थः-एकैकेन रात्रिन्दिवेन-अहोरात्रेण विकम्प्य विकम्प्य विकम्पनं नाम स्वस्वमण्डलाद्वहिरवष्वष्कणमभ्यन्तरप्रवेशनं वा सूर्यः-आदित्यश्चारं चरति, चारं चरन् आख्यात इति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy