________________
वा ३ दो सतसहस्सा सत्तद्धिं च सहस्सा णव य सता तारागणकोडीणं सोभिंसु वा ३ । पण्णरस सतसहस्सा एक्कासीतं सतं च ऊतालं । किंचिविसेसेणूणो लवणोदधिणो परिक्खेवो ॥१॥ चत्तारि चेव चंदा चत्तारिय सूरिया लवणतोये । बारस णक्खत्तसयं गहाण तिण्णेव बावण्णा ॥१॥ दोचेव सतसहस्सा सत्तद्धिं खलु भवे सहस्साई । णव य सता लवणजले तारागणकोडिकोडीणं ॥२॥ ता लवणसमुदं धातईसंडे णाम दीवे वट्टे वलयाकारसंठिते तहेव जाव णो विसमचउक्वालसंठिते, धातईसंडे णं दीवे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति वदेजा ?, ता चत्तारि जोयणसतसहस्साई चक्कवालविक्खंभेणं ईतालीसं जोयणसतसहस्साई दस य सहस्साई णव य एकटे जोयणसते किंचिविसेसूणे परिक्खेवेणं आहितेति वदेज्जा, धातईसंडे दीवे केवतिया चंदा पभासेंसु वा ३ पुच्छा तहेव धातईसंडे गं दीवे पारस चंदा पभासेंसु वा ३ बारस सूरिया तवेंसु वा ३ तिण्णि छत्तीसाणक्खत्तसताजोअंजोएंसु वा ३ एगं छप्पण्णं महग्गहसहस्सं चारं चरिसुवा३-'अद्वेव सतसहस्सा तिण्णि सहस्साई सत्तय सयाई। (एगससीपरिवारो) तारागणकोडिकोडीओ॥१॥सोभं सोभेसु वा३-धातईसंडपरिरओईताल दसुत्तरा सतसहस्सा। णव य सता एगट्ठा किंचिविसेसेण परिहीणा ॥१॥ चउचीसं ससिरविणो णक्खत्तसता य तिणि छत्तीसा । एगं च गहसहस्सं छप्पणं धातईसंडे ॥२॥ अटेव सतसहस्सा तिण्णि सहस्साई सत्त य सताई। धायइसंडे दीवे तारागणकोडिकोडीणं ॥३॥ ता धायईसंडं णं दीवं कालोयणे णामं समुद्दे वट्टे वलयाकारसंठाणसंठिते जाव णो विसमचक्कवाल
SSSSSSSS
Join Education Interational
For Personal & Private Use Only
www.iainelibrary.org