SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ %A5-%-2-%- सूर्यप्रज- आहिताति वदेजा, ता केवतिएणं अंधकारपक्खे अंधकारे बहू आहियाति वदेजा ? परित्ता असंखेज्जा भागा॥ १४ प्राभृते प्तिवृत्तिः (सूत्रं ८२)॥ चोद्दसमं पाहुडं समत्तं ॥ ज्योत्स्वान्ध (मल०) 'ता कया ते दोसिणा'इत्यादि, ता इति पूर्ववत् 'कदा'कस्मिन् काले भगवन् ! त्वया ज्योत्स्ना प्रभूता आख्याता कारबहुत्वं इति वदेत् ?, भगवानाह-'ता दोसिणे'त्यादि, ता इति पूर्ववत् , ज्योत्स्नापक्षे ज्योत्स्ना बहुराख्याता इति वदेत् , x सू ८२ ॥२४४॥ पता कहं तें'इत्यादि, ता इति प्राग्वत् , कथं ?-केन प्रकारेण भगवन् ! त्वया ज्योत्स्ना बहुराख्याता इति वदेत् ?, भग यानाह-'ता अंधकारे'त्यादि, सुगम, पुनरपि 'ता कहं ते'इत्यादि प्रश्नसूत्रं निगदसिद्ध, निर्वचनमाह-'ता अंधकारप-12 क्खातो'इत्यादि, सुगम, पुनरपि 'ता कहं ते'इत्यादि प्रश्नसूत्रं, निर्वचनमाह-'ता अंधकारपक्खाओ'इत्यादि, ता इति पूर्ववत् , अन्धकारपक्षात् ज्योत्स्नापक्षमयमानश्चन्द्रश्चत्वारि मुहर्तशतानि द्वाचत्वारिंशानि-द्विचत्वारिंशदधिकानि षट्चत्वारिंशतं च द्वापष्टिभागान मुहूर्तस्य यावत् ज्योत्स्ना निरन्तर प्रवर्द्धते, तथा चाह-यानि यावत् चन्द्रो विरन्यतेशनैः शनै राहुविमानेनानावृतस्वरूपो भवति, मुहूर्तसङ्ख्यागणितभावना प्राग्वत्कर्त्तव्या, कथमनावृतो भवतीत्यत आहतद्यथा-प्रथमायां-प्रतिपल्लक्षणायां तिथौ प्रथमं पञ्चदशं द्वाषष्टिभागसत्कभागचतुष्टयप्रमाणं यावदनावृतो भवति, द्वितीयस्यां तिथौ द्वितीयं भागं यावत् एवं तावद् द्रष्टव्यं यावत्पञ्चदश्यां पञ्चदशमपि भागं यावदनावृतो भवति, सर्वात्मना । ॥२४४॥ राहुविमानेनानावृतो भवतीति भावः, उपसंहारमाह-एवं खलु'इत्यादि, तत एवं-उक्तेन प्रकारेण खलु-निश्चितमन्धकारपक्षात् ज्योत्स्नापक्षे ज्योत्स्ना बहुराख्याता इति वदेत् , इयमत्र भावना-इह शुक्लपक्षे यथा प्रतिपत्प्रथमक्षणादारभ्य 5-05 -2015 dain Education Internat For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy