SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिवृत्तिः (मल०) १ प्राभृते २प्राभूत प्राभूत उत्तरा अद्धमंडलसंठिती आहितातिवदेजा?, ता अयं णं जंबुद्दीवे दीवे सबदीवजावपरिक्खेवेणं, ता जताणं सूरिए सबभंतरे उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुटुत्ते दिवसे भवति जहणिया दुवालसमुहत्ता राई भवति जहा दाहिणा तहा चेष णवरं उत्तरडिओ अन्भितराणंतरं दाहिणं अवसंकमइ, दाहिणातो अम्भितरं तचं उत्तरं उवसंकमति, एवं खलु एएणं उवाएणं जाव सवबाहिरं दाहिणं उवसंकमति, सव्वबाहिरं दाहिणं उवसंकमति २त्ता दाहिणाओ याहिराणंतरं उत्तरं उवसंकमति उत्तरातो बाहिरं तचं दाहिणं तच्चातो दाहिणातो संकममाणे २ जाव सबभंतरं उवसंकमति, तहेव । एस णं दोचे छम्मासे एस णं दोचस्स छम्मासस्स पज्जवसाणे, एस णं आदिच्चे संवच्छरे, एसणं आदिचस्स संवच्छरस्स पज्जवसाणे गाहाओ।(सूत्रं १३)बीयं पाहुडपाहुडं समत्तं ॥ 'ता कहं ते इत्यादि, 'ता'इति क्रमार्थः, पूर्ववद् भावनीयः, कथं'केन प्रकारेण भगवन् ! 'ते'तव मते 'अर्द्धमण्डलसं. स्थितिः'अर्द्धमण्डलव्यवस्था आख्यातेति वदेत्, पृच्छतश्चायमभिप्रायः-इह एकैकः सूर्य एकैकेनाहोरात्रेणैकैकस्य मण्डलस्यार्द्धमेव भ्रमणेन पूरयति, ततः संशयः कथमकैकस्य सूर्यस्य प्रत्यहोरात्रमेकैकार्द्धमण्डलपरिभ्रमणव्यवस्थेति पृच्छति, अत्र भगवान् प्रत्युत्तरमाह-ता खलु'इत्यादि, 'ता'इति तत्रार्द्धमण्डलव्यवस्थाविचारे खलु-निश्चितमिमे द्वे अर्द्धमण्डलसंस्थिती मया प्रज्ञले, तद्यथा-एका दक्षिणा चैव-दक्षिणदिग्भाविसूर्यविषया अर्द्धमण्डलसंस्थिति:-अर्द्धमण्डलव्यवस्था द्वितीया उत्तरा चैव-उत्तरदिग्भाविसूर्यविषया अर्द्धमण्डलसंस्थितिः, एवमुक्तेऽपि भूयः पृच्छति-'ता कहं ते'इत्यादि, इंह CASS-* For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy