SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञतिवृत्तिः (मल०) १प्राभृते २प्राभृतप्राभृतं ॥१६॥ ॐॐॐॐॐ ता कहं ते अद्धमंडलसंठिती आहिताति वदेजा?, तत्थ खलु इमे दुवे अद्धमंडलसंठिती पं०,०-दाहिणा चेव अद्धमंडलसंठिती उत्तरा चेव अद्धमंडलसंठिती । ता कहं ते दाहिणअद्धमंडलसंठिती आहिताति वदेजा ?, ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणंजाव परिक्खेवेणं ता जया णं सूरिए सबभंतरं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राती भवति, से णिक्खममाणे मूरिएणवं संवच्छरं अयमाणे पढमंसि अहोरसि दाहिणाए अंतराए भागाते तस्सादिपदेसाते अभितराणंतरं उत्तरं अद्धमंडलं संठिति उवसंकमित्ता चारं चरति, जता णं सूरिए अभितराणंतरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ते हिं] दिवसे भवति दोहिं एगट्ठभागमुहत्तेहिं ऊणे दुवालसमुहुत्ता राती दोहिं एगहिभागमुहुत्तेहिं अधिया से णिक्खममाणे सूरिए दोचंसि अहोरत्तंसि उत्तराए अंतराए भागाते तस्सादिपदेसाए अभितरं तचं दाहिणं अद्धमंडलं संठिति उवसंकमित्ता चारंचरति।ता जया णं सूरिए अभितरं तच्चंदाहिणं अद्धमंडलं संठिति उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहत्ते [हिं] दिवसे भवति चरहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहत्ता राई भवति चउहिं एगद्विभागमुहत्तेहिं अधिया, एवं खलु एएणं उवाएणं णिक्खममाणे सुरिए तदणंतरातोऽणंतरंसि तंसि २ देसंमि तं तं अद्धमंडलसंठितिं संकममाणो २ दाहिणाए २ अंतराए भागाते तस्सादिपदेसाते, सववाहिरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ता जया णं सूरिए। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy