________________
सूर्यप्रज्ञविवृत्तिः (मल०)
॥१९॥
मथमामावास्या सूर्यनक्षत्रयोगा शेषेषु घरमा
सू६८
AASHRASESSA
ध्वेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशति सप्तषष्टिभागेष्वतिक्रान्तेषु एकोनविंशतौ च मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिच-13
१० प्राभृते त्वारिंशति द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषु शेषेषु चरमा द्वाषष्टितमा पौर्णमासी परि- २२प्राभृतसमाप्तिमगमदिति । तदेवं पौर्णमासीविषयश्चन्द्रनक्षत्रयोगः सूर्यनक्षत्रयोगश्चोक्तः, सम्प्रत्यमावास्याविषयं सूर्यनक्षत्रयोग | प्राभृते चन्द्रनक्षत्रयोगं च प्रतिपिपादयिषुः प्रथमतः प्रथमामावास्याविषयं प्रश्नसूत्रमाह
४ अमावास्या
नक्षत्राणि | एतेसि णं पंचण्हं संवच्छराणं पढम अमावासं चंदेकेणं णक्खत्तेणं जोएति?,ता अस्सेसाहि, अस्सेसाणे एके
मुहुत्ते चत्तालीसं च बावट्ठिभागा मुहुत्तस्स बावहिभागं च सत्तद्विधा छेत्ता बावडिंचुण्णिया सेसा, तं समयं । प्रचणं सूरे केणं णक्खत्तेणंजोएति?,ता अस्सेसाहिं चेव,अस्सेसाणं एक्को मुहुत्तोचत्तालीसंच बावट्ठिभागांमुहत्तस्स
बावविभागं सत्तद्विधा छेत्ता बावट्टि चुणिया भागा सेसा, ता एएसिणं पंचण्हं संवच्छराणं दोचं अमावासं चंदे केणं णक्खत्तेणं जोएति?, ता उत्तराहिं फग्गुणीहि, उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणतीसं बावहिभागा मुहत्तस्स बावहिभागं च सत्तद्विधा छेत्ता पण्णटिंचुण्णियाभागासेसा,तंसमयं चणं सूरे केणं णक्खत्तेणं जोएति?,ता उत्तराहिं चेव फग्गुणीहिं, उत्तराणं फग्गुणीणं जहेव चंदस्स।ता एतेसि णं पंचण्हं संवच्छराणं तचं अमावासं चंदे केणं नक्खत्तेणं जोएति?, ता हत्थेणं, हत्थस्स चत्तारि मुहुत्ता तीसं च बावहिभागा मुहुत्तस्स
॥१९॥ बावहिभागंच सत्तद्विधा छेत्ता बावहि चुणिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता हत्थेणं चेव, हत्थस्स जहा चंदस्स,ता एएसि णं पंचण्हं संवच्छराणं दुवालसमं अमावासं चंदे केणं णक्ख
मुमत्तहिया छत्तापणीहिं, उत्तराणा परिण पत्तालीसंचवाया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org