________________
सूर्यप्रज्ञ- तंजहा-अस्सेसा महा पुवाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता साई, विसाहादीया सत्त णक्खत्ता प्रच्छि-१०प्राभृते प्तिवृत्तिःमदारिया पं० २०-विसाहा अणुराहा जेट्ठा मूलो पुवासाढा उत्तरासाढा अभिई, सवणादीया सत्त णक्खन्ता २१माभृत(मल) उत्तरदारिया पण्णत्ता, तं०-सवणो धणिहासतभिसया पुवापोट्टवया उत्तरपोढवया रेवती अस्सिणी, एते एव- प्राभृते
माहंसु, वयं पुण एवं वदामो ता अभिईयादि सत्त णक्खत्ता पुत्वदारिया पण्णत्ता, तं०-अभियी सवणो नक्षत्रद्वारा॥१७॥ धणिहा सतभिसया पुत्वापोहवता उत्तरापोट्ठवया रेवती, अस्सिणीआदीया सत्त णक्खत्ता दाहिणदारिया
णि सू ५९ पं० २०-अस्सिणी भरणी कत्तिया रोहिणी संठाणा अद्दा पुणवसू, पुस्सादीया सत्त णक्खत्ता पच्छिमदा|रिया पं० तं०-पुस्सो अस्सेसा महा पुवाफग्गुणी उत्तरफग्गुणी हत्थो चित्ता, सातिआदीया सत्त णखत्ता उत्तरदारिया पं०, तं०-साती विसाहा अणुराहा जेठा मूले पुषासाढा उत्तरासाढा (सूत्रं ५९) दसमस्स पाहुडस्स एक्कवीसतितमं पाहुडपाहुडं समत्तं ॥ | 'ता कहं ते जोइसदारा इत्यादि, ता इति पूर्ववत्, कथं केन प्रकारेण केन क्रमेणेत्यर्थः ज्योतिषो-नक्षत्रचक्रस्य द्वाराणि आख्यातानीति वदेत् १, एवमुक्के भगवानेतद्विषये यावत्यः परतीथिकानां प्रतिपत्तयस्तावतीरुपदर्शयति'तत्थेत्यादि, तत्र-द्वारविचारविषये खल्विमा-वक्ष्यमाणस्वरूपाः पश्च परतीथिकानां प्रतिपत्तयः प्रज्ञप्ताः, ता एव क्रमे
॥१७४॥ राणाह-'तत्थेगे'त्यादि, तत्र-तेषां पञ्चानां परतीर्थिकसातानां मध्ये एके एवमाहुः कृत्तिकादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि प्रज्ञप्तानि, इह येषु नक्षत्रेषु पूर्वस्यां दिशि गच्छतः प्रायः शुभमुपजायते तानि पूर्वद्वारकाणि, एवं देक्षिणा
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org