________________
१० प्राभृते २० प्राभृत| प्राभृते युगसंवत्सराः सू ५६ पर्वकरणानि
सूर्यप्रज्ञ
एकस्मिन्नहोरात्रे त्रिंशन्मुहूर्त्ता अहोरात्रे च चतुर्विंशत्युत्तरं शतं भागानां कल्पितमास्ते, ततस्तस्य चतुर्विंशत्युत्तरशतस्य प्तिवृत्तिः त्रिंशता भागे हृते लब्धाश्चत्वारो भागाः एकस्य च भागस्य सत्काश्चत्वारस्त्रिंशद्भागास्तत्र पञ्चचत्वारिंशद्भागैरेकस्य च (मल.) भागस्य सत्कैश्चतुर्दशभिस्त्रिंशद्भागैरेकादश मुहूर्त्ता लब्धाः, शेषस्तिष्ठत्येको भाग एकस्य च भागस्य सत्काः षोडश त्रिंश॥१७॥
द्भागाः, किमुक्तं भवति ?-षट्चत्वारिंशत्रिंशद्भागा एकस्य भागस्य सत्काः शेषास्तिष्ठन्ति, ते च किल मुहूर्तस्य चतुर्विंशत्युत्तरशतभागरूपास्ततः षट्चत्वारिंशतश्चतुर्विंशत्युत्तरशतस्य च द्विकेनापवर्त्तना क्रियते, लब्धा मुहूर्तस्य द्वापष्टिभागास्त्रयोविंशतिः, उक्तं चैतदन्यत्रापि-"तत्थ पडिमिजमाणे पंचहि माणेहिं सबगणिएहिं । मासेहि विभजता जइ मासा होति ते वोच्छं ॥१॥" अत्र 'तत्थेति तत्र, "पंचहिं माणेहि'त्ति पंचभिर्मानैः-मानसंवत्सरैः-प्रमाणसंवत्सरैरादित्य
चन्द्रादिभिरित्यर्थः, पूर्वगणितैः-पाक्प्रतिसङ्ख्यातस्वरूपैः प्रतिमीयमाने-प्रतिगण्यमाने मासैः-सूर्यादिमासैः, शेष सुगमम्। R"आइच्चेण उ सट्ठी मासा उउणो उ होंति एगट्ठी। चंदेण उ बावट्ठी सत्तट्ठी होति नक्खत्ते॥१॥ सत्तावणं मासा सत्त य सराइंदियाई अभिवढे । इक्कारस य मुहुत्ता बिसहिभागा य तेवीसं ॥२॥" सम्प्रति लक्षणसंवत्सरमाह___ता लक्खणसंवच्छरे पंचविहे पं०-नक्खत्ति चंदे उडु, आइच्चे अभिवुडिए । ता णक्खत्ते णं संवच्छरेणं पंचविहे पं०-समगं णक्खत्ता जोयं जोएंति, समगं उदू परिणमंति । नचुण्हं नाइसीए बहुउदए होइ नक्खत्ते
॥१॥ससि समग पुन्निमासिं जोइता विसमचारिनक्खत्ता । कडओ बहुउदवओ य तमाहु संवच्छरं चंदं &॥२॥विसमं पवालिणो परिणमंति अणुऊसु दिति पुष्फफलं । वासं न सम्म वासइ तमाहु संवच्छरं कम्म
॥१७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org