________________
त्राणि भावनीयानि, तत्सङ्ग्राहिकाश्चेमाः पूर्वाचार्यप्रदर्शिताः पञ्च गाथाः-"सप्प धाणट्ठा अजम अभिवुड्डी चित्त आस इंदग्गि । रोहिणि जिहा मिगसिर विस्साऽदिति सवण पिउदेवा ॥१॥ अज अजम अभिवुड्डी चित्ता आसो तहा विसाहाओ। रोहिणि मूलो अहा वीसं पुस्सो धणिहा य ॥२॥ भग अज अजम पूसो साई अग्गी य मित्तदेवा य । रोहिणि पुषासाहा पुणवसू वीसदेवा य ॥३॥ अहिवसु भगाभिवुड्डी हत्थस्स विसाह कत्तिया जेट्टा । सोमाउ रवी सवणो पिउ वरुण भगाभिवुड्डी य॥४॥ चित्तास विसाहग्गी मूलो अद्दा य विस्स पुस्सो अ । एए जुगपुबद्धे बिसहिपव्वेसु नक्खत्ता ॥५॥" एतासां व्याख्या-प्रथमस्य पर्वणः समाप्तौ सर्पः-सर्पदेवतोपलक्षितं नक्षत्रं ( अश्लेषा) १ द्वितीयस्य धनिष्ठा २ तृती
यस्यार्यमा-अर्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः २ चतुर्थस्याभिवृद्धिः-अभिवृद्धिदेवतोपलक्षिता उत्तरभाद्रपदा ४ पञ्च: M मस्य चित्रा ५ षष्ठस्याश्वः-अश्वदेवतोपलक्षिता अश्विनी ६ सप्तमस्य इंद्राग्निः-इन्द्राग्निदेवतोपलक्षिता विशाखा ७ अष्टमस्य
रोहिणी ८ नवमस्य ज्येष्ठा ९ दशमस्य मृगशिरः १० एकादशस्य विश्वदेवतोपलक्षिता उत्तराषाढा ११ द्वादशस्यादितिःअदितिदेवतोपलक्षितः पुनर्वसुः १२ त्रयोदशस्य श्रवणः १३ चतुर्दशस्य पितृदेवा-मघाः १४ पञ्चदशस्याजः-अजदेवतो. पलक्षिताः पूर्वभद्रपदाः १५ षोडशस्यार्यमा-अर्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः १६ सप्तदशस्याभिवृद्धिः-अभिवृद्धिदेवतोपलक्षिता उत्तरभद्रपदा १७ अष्टादशस्य चित्रा १८ एकोनविंशतितमस्याश्वः-अश्वदेवतोपलक्षिता अश्विनी १९ | |विंशतितमस्य विशाखा २० एकविंशतितमस्य रोहिणी २१ द्वाविंशतितमस्य मूलः २२ त्रयोविंशतितमस्य आर्द्रा २३ चतुर्विंशतितमस्य विष्वक्-विष्वग्देवतोपलक्षिता उत्तराषाढा २४ पञ्चविंशतितमस्य पुष्यः २५ षडूविंशतितमस्य धनिष्ठा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org